Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १८ एकस्मिनसंवत्सरे माससंख्यानिरूपणम् ३०१ रात्रितिथि संज्ञान्तराणि प्रश्नयनाह-'एयासिणं भंते ! पण्णरसण्हं राईणं' एतासा मुपयुक्तानामुत्तमादि पञ्चदशानां रात्रीणाम् 'कइतिही पन्नता' कति-कियत्संख्यका स्थितयः प्रज्ञप्ता:कथिता इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पन्नासतिही पन्नत्ता' पञ्चदश तिथयः प्रज्ञप्ता-कथिताः 'तं जहा' तद्यथा-'उग्गवई भोगवई जसवई सव्व. सिद्धा सुहणामा' उग्रवती प्रथमा नन्दातिथिरत्रिः भोगवतीद्वितीया भद्रातिथिरात्रिः, तृतीया यशोमती जयातिथिरात्रिः, चतुर्थों सर्वसिद्धा तुच्छातिथिरात्रिः, पञ्चमी शुभनामा पूर्णातिथि. रात्रि: 'पुणरवि उग्गवई भोगवई जसबई सव्वसिद्धा सुहणामा' पुनरपि उग्रवती भोगवती यशोमती सर्वसिद्धा शुभनामा, तत्र उग्रवती पष्ठीनन्दातिथिरात्रिः, भोगवती भद्रातिथि: सप्तमीरात्रिः, यशोमती जयातिथि रष्टमीरात्रिः, सर्वसिद्धा तुच्छातिथि नवमीरात्रिः, शुभन्तर पूर्व में प्रकट कर दिये गये हैं __ अब रात्रि तिथियों के नामान्तर प्रकट किये जाते हैं
इसमें श्रीगौतमस्वामी ने प्रभुश्री से यही प्रश्न किया है 'एयासिणं भंते ! पण्णरसण्हं राइणं कइ तिही पण्णत्ता' हे भदन्त ! इन उत्तमादि १५ पंद्रह रात्रियों की कितनी तिथियां कही गई हैं ? इस के उतर मे प्रभु कहते हैं-'गोयमा ! पण्णरसतिही पन्नत्ता' हे गौतम! इन उत्तमादि १५ रात्रियों की तिथियां १५ कही गई हैं। 'तं जहा' जैसे-'उग्गवई, भोगवई, जमवई, सव्वसिद्धा, सुहणामा' उग्रवती यह प्रथमा नन्दातिथि की रात्रि का नाम हैं, भोगवती यह द्वितीया भद्रा तिथि की रात्रि का नाम है यशोमती यह तृतीया जयातिथि की रात्रि का नाम है सर्वसिद्ध। यह चतुर्थी तुच्छा तिथि की रात्रि का नाम है शुभनामा यह पंचमी पूर्णातिथि की रात्रि का नाम है 'पुणरवि उग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा' उग्रवती यह षष्ठो नन्दातिथि की रात्रि का नाम है भोगवती यह सातवीं भद्रातिथि की रात्रि का नाम है તિથિઓના નામાન્તરો પ્રકટ કરવામાં આવે છે–આમાં ગૌતમસ્વામીએ પ્રભુને એવી રીતે प्रश्न या छ ? 'एयासिणं भंते ! पण्णरसण्हं राईणं कइतिही पण्णत्ता मत ! अत्तमा ૧૫ રાત્રિઓની કેટલી તિથિઓ કહેવામાં આવેલી છે ? એના જવાબમાં પ્રભુ કહે છે'गोयमा ! पण्णरसतिही पन्नत्ता' हे गौतम ! ये उत्तमा १५ रात्रिमानी तिथिमा १५
पामा साक्षी छ. 'तं जहा' भई 'उग्गवई, भोगवई, जसवई, सबसिद्धा सुहणामा' ઉગ્રવતી આ પ્રથમ નંદા તિથિની રાત્રિનું નામ છે. ભગવતી આ દ્વિતીયા ભદ્રા તિથિની રાત્રિનું નામ છે. યશેમતી આ તૃતીયા જ્યતિથિની રાત્રિનું નામ છે. સર્વસિદ્ધ આ ચતુથી તુચ્છા તિથિની રાત્રિનું નામ છે. શુભનામાં આ પાંચમી પૂર્ણતિથિની રાત્રિનું नाम छ. 'पुणरवि उग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा' ती 241 4०४ी नन्हा તિથિની રાત્રિનું નામ છે. ભગવતી આ સાતમી ભદ્રાતિથિની રાત્રિનું નામ છે. યશોમતી
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર