Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
नामा पूर्णातिथिर्दशमीरात्रि: 'पुरणरवि उग्गवई भोगवई जसवई सब्वसिद्धा सुहणामा' पुनरपि उग्रवती भोगवती यशोमती सर्वसिद्धा शुभनामा, तत्र पुनरपि उग्रवती नन्द तिथिः एकादशीतिथिरात्रिः भोगवती भद्रातिथि द्वादशीरात्रि, यशोमती जयातिथि त्रयोदशीरात्रिः, सर्व सिद्धा तुच्छा तिथि चतुर्दशीरात्रिः, शुभनामा पूर्णातिथिः पञ्चदशीरात्रिरिति ।
यथा नन्दादि पञ्चतिथिनां त्रिरावृत्या पञ्चदश दिवस तिथयो भवन्ति तथैव उग्रक्तो प्रभृतीनां त्रिरावृच्या पञ्चदशरात्रितिथयो भवन्तीति तद्दर्शयितुमाह- एवं' इत्यादि, 'एवं विगुणा तिहीओ सच्चेसिं राईणं' एवमुपर्युक्तक्रमेण त्रिगुणिता एता उग्रवती प्रभृतयः सर्वासां पञ्चदशानामपि रात्रीणां भवन्तीति ॥
सम्प्रति एकस्याहोरात्रस्य मुहूर्त्तान् गणयितुमाह-' एगमेगस्सणं' इत्यादि, एगमेगस्स णं भंते ! अहोरत्तस्स' एकैकस्य खलु भदन्त ! अहोरात्रस्य ' कइमुहुत्ता पन्नत्ता' कतियशोमती ८ आठवीं जयातिथि की रात्रि का नाम है सर्वसिद्धा यद ९ वीं तुच्छातिथि की रात्रि का नाम है शुभनामा यह १० वीं पूर्णातिथि की रात्रि का नाम है । 'पुरवि उगवई भोगवई जसवई, सव्वसिद्धा, सुहणामा' उग्रवती यह ११ वीं नन्दा तिथि की रात्रि का नाम है भोगवती यह १२ वीं भद्रातिथि की रात्रि का नाम है यशोमती यह १३ वीं तुच्छा तिथि की रात्रि का नाम है सर्व सिद्धा यह १४ वीं तुच्छा तिथि की रात्रि का नाम शुभनामा यह १५ वीं पूर्णातिथि की रात्रि का नाम है । 'एवं तिगुणा तिहीओ सच्चेसिं राईर्ण' जिस प्रकार नन्दा आदि पांच तिथियों के त्रिगुणित किये जाने पर १५ दिवस तिथियां होती कही गई है, उसी प्रकार उग्रवती आदि पांच रात्रियों को त्रिगुणित करने पर १५ रात्रि तिथियां हो जाती है।
एक अहोरात के मुद्दों की गणना -
'एग मेस्सणं भंते ! अहोरत्तस्स कइ मुहुत्ता पण्णत्ता' गौतमस्वामी ने प्रभु से
આ ૮ મી જયાતિથિની રાત્રિનું નામ છે. સ`સિદ્ધા આ ૯ મી તુચ્છા તિથિની રાત્રિનુ नाम छे. शुलनामा या १० भी पूर्णातिथिनी रात्रि नाम छे. 'पुणरवि उगावई भोगवई, जसवई, सव्वसिद्धा, सुहणामा' उग्रवती आ ११ भी नधातिथिनी रात्रिनु नाम छे. ભાગવત્ આ ૧૨ મા ભદ્રાતિથિની રાત્રિનુ નામ છે, ચશમતી આ ૧૩ મી તુચ્છાતિથિની રાત્રિનુ નામ છે. સર્વાંસિદ્ધા આ ૧૪ મી તુચ્છાતિથિની રાત્રિનુ નામ છે. શુભનામાં આ १५ भी पूर्णातिथिनी रात्रिनु नाम छे. ' एवं तिगुणा तिहीओ सव्वेसिं राईणं' ने अमा નંદા વગેરે પાંચ તિથિઓને ત્રિગુણિત કરવાથી ૧૫ દિવસની તિથિએ થઇ છે, તે પ્રમાણે ઉગ્રવતી વગેરે પાંચ રાત્રિઓને ત્રિગુણિત કરવાથી ૧૫ રાત્રિતિથિઓ થઇ જાય છે. એક અહેારાતના મુહૂર્તોની ગણના
' एगमेगस्स णं भंते ! अहो तस्स कइ मुहुत्ता पण्णत्ता' गौतमस्वामीखे असुने गोवी
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર