Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३००
जम्बूद्वीपप्रज्ञप्तिसूत्रे त्तमा प्रतिपदात्रिः सुनक्षत्रा द्वितीयारात्रिः ‘एलावच्चा जसोहरा' एलापत्या यशोधरा, एलापत्या तृतीयारात्रि यशोधरा चतुर्थी रात्रिः 'सोमणसा चेव तहा' सौमनसा चैव तथा, तथा सौमनसा पश्चमीरात्रिः ‘सिरिसंभूयाय बोद्धव्या' श्रीसंभूता च पष्ठीरात्रिः बोद्धव्या, 'विजयाय वेजयंति' विजया च सप्तमीरात्रिः, वैजयन्ती अष्टमीरात्रिः 'जयंति अपराजिया य इच्छाय' जयन्ती अपराजिता चेच्छा च, तत्र जयन्ती नवमोरात्रिः, अपराजिता दशमीरात्रि इच्छा एकादशीरात्रिः 'समाहारा चेव तहा' समाहारा च तथा समाहारा द्वादशीरात्रि 'तेयाय तहा अइतेया' तेजास्त्रयोदशीरात्रिः, अतितेजा श्चतुर्दशीरात्रि : 'देवाणंदा णिरई' देवानन्दा पञ्चदशी रात्रिः सैव निरती शब्देनापि कथ्यते 'रयणीणं णामधिज्जाई' रजनीनो रात्री णामेतानि उपयुक्तानि नामधेयानि पञ्चदश भवन्ति । यथा अहोरात्राणां दिनरात्रि विभागेन नामान्तराणि कथितानि तथादिन तिथीनामपि संज्ञान्तराणि पूर्व कथितानीति । सम्प्रति और द्वितीया की रात्रि का नाम सुनक्षत्रा है 'एलावच्चा, जसोहरा' एलापत्यतृतीया की रात्रि, यशोधरा-चतुर्थी की रात्रि, 'सोमणसा चेव तहा' सौमनसा पंचमी की रात्रि, 'सिरिसंभूया य बोद्धव्या' श्री संभूना-षष्ठी की रात्रि, 'विजया य वेजयंति' विजया-सप्तमी की रात्रि, वैजयन्ती-अष्टमी की रात्रि 'जयंति अपराजिया य इच्छा य' जयन्ती-नवमी की रात्रि, अपराजिता दशमी की रात्रि इच्छा एकादशी की रात्रि, 'समाहारा चेव तहा' समाहारा-द्वादशी की रात्रि, 'ते या य तहा अइतेया य' तेजा-त्रयोदशी की रात्रि, अतितेजा-चतुर्दशी की रात्रि 'देवाणंदा गिरई' और देवानन्दा-पञ्चदशी की रात्रि का नाम है देवानन्द का दूसरा नाम निरती भी है। रयणीणं णामधिज्जाई' इस प्रकार से ये १५ नाम पन्द्रह तिथियों की रात्रियों के हैं। जिस प्रकार अहोरातों के दिन रात के विभाग को लेकर नामान्तर कहे गये हैं उसी प्रकार से दिन की तिथियों के भी नामा. रेमो 'उत्तमाय सुणक्खता य' उत्तम, सुनक्षत्रा, माम प्रतिपादानी रात्रिनु नाम उत्तमा छ भने द्वितीयानी त्रिनु नाम सुनक्षत्रा छ. 'एलावच्चा, जसोहरा' मेलापत्या तृती यानीरात्रि, य२॥ यतुथी नीत्रि, 'सोमणसा चेव तहा' सौमनसा ५यभीनी त्रि, 'सिरिसंभूयाय बोद्धव्वा' श्री संभूता-५७४ी नीत्रि, 'विजया य वेजयंति' विन्या सतभीनारात्रि, वैयन्ती भाटभीनी रात्रि 'जयंति अपराजिया य इच्छा य' यन्ती नवभीनी रात्रि, म ५२ilorता सभीनीति, २७ सानात्रि, 'समाहारा चेव तहा' सभाडा-दाशीनीरात्री, 'तेया य तहा अइतेया य' ते त्रयोदशी- त्रि, मतिते यतुशानीरात्रि, 'देवाणंदाणिरई' भने वामहा-५'यशीनी रात्रिनु नाम छ. हृवान हानु भी नाम निरती पण छ. 'रयणीणं णामधिज्जाई' मा प्रमाणे ॥ १५ नामी १५ तिथि मानी त्रिमाना छे. જેમ અહોરાતના દિન-રાતના વિભાગોને લઈને નામાન્તરે કહેવામાં આવેલા છે, તે પ્રમાણે જ દિવસની તિથિઓના પણ નામાન્તરો પહેલાં પ્રગટ કરવામાં આવેલા છે. હવે રાત્રિ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર