Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू०.१८ एकस्मिनसंवत्सरे माससंख्यानिरूपणम् २९९ नामन्तिमभागरूपाः प्रज्ञप्ता:-कथिता इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! ‘पण्णरसराई ओ पन्नताओ' पश्चदश-पश्चदशसंख्यकाः रात्रयो रजन्यः प्रज्ञप्ता:कथिता इति 'तं जहा' तद्यथा-'पडिवाराई जाव पण्णरसीराई' पतिपद्रात्रिर्यावत् पञ्चदशी. रात्रिः अत्र यावत्पदेन द्वितीया रात्रिस्तृतीया रात्रि चतुर्थी रात्रिः पञ्चमी रात्रिः षष्ठी रात्रिः सप्तमी रात्रि रष्टमी रात्रि नवमी रात्रि देशमी रात्रि रेकादशो रात्रि दिशी रात्रि स्त्रयोदशी रात्रि श्चतुर्दशीरात्रिश्च तासां ग्रहणं भवति, तथा च प्रतिपद्रात्रित आरभ्य पञ्चदशी रात्रि पर्यन्त पञ्चदशरात्रयो भवन्तीति । 'एयासिणं भंते ! पंवदसण्हं राईणं' एतासां पूर्वोक्तानी खलु भदन्त ! पञ्चदशरात्रीणाम् 'कइणामधेजा पनत्ता' कति-कियत्संख्यकानि नामधेयानि प्रज्ञप्तानि-कथितानीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पण्णरसनामधेजा पन्नत्ता' पञ्चदशनामधेयानि प्रज्ञप्तानि-कथितानीति, तमेव पञ्चदशभेदं दर्श. यति -'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'उतमाय सुणक्खत्ता' उत्तमा च सुनक्षत्रा तत्रो. तिथि की वक्तव्यता का कथन करते हैं-'एकगमेगस्स णं भंते ! पक्खस्स कई राईओ पण्णत्ताओ' हे भदन्त ! एक एक पक्षमें कितनी रात्रियां होती कही गई हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पण्णरसराइओ पण्णत्ताओ' हे गौतम ! एक एकपक्ष में १५ रात्रियां होती कही गई है 'तं जहा' जैसे 'पडि. वाराई, जाव पण्णरसीराई, प्रतिपदारात्रि वित् पञ्चदशी रात्रि यहां यावत्पद से द्वितीयारात्रि तृतीयारात्रि चतुर्थीरात्रि, पंचमीरात्रि, षष्ठीरात्रि सप्तमीरात्रि अष्टमीरात्रि नवमीरात्रि, दशमीरात्रि एकादशीरात्रि, द्वादशीरात्रि, त्रयोदशीरात्रि, और चतुर्दशीरात्रि, इन शेषरात्रियों का ग्रहण हुआ है। इस प्रकार प्रतिपदा की रात्रि से लेकर पञ्चदशी रात्रि तक १५ रात्रियां होती है
'एयासि णं भंते ! पंचदसण्हं राई णं कइ णामधेना पण्णत्ता' हे भदन्त ! इन १५ रात्रियों के कितने नाम कहे गये हैं ? उत्तर में प्रभु कहते हैं-'गोयमा ? पण्णरसणामधेज्जा पण्णत्ता' हे गौतम ! १५ नाम कहे हैं-'तं जहा' जैसे-'उत्त. माय सुणवत्ताय' उत्तमा सुनक्षत्रा-इनमें प्रतिपदा की रात्रि का नाम उत्तमा है से पक्षमा टी रायडामा मावली सेना पाममा मुछे-'गोयमा ! पण्णरस राई ओपण्णताओ' गौतम ! - पक्षमा १५-१५२त्रिय वामां मावली. 'तं जहा' म 'पडिवा राई जाव पण्णरतीराई' प्रति ५६त्रि यावत् ५५ ६शी२त्र मही यावत् પદથી “દ્વિતીયારાત્રિ, તૃતીયારાત્રિ,ચતુથી રાત્રિ, પંચમીરાત્રિ, ષષ્ઠીરાત્રિ, સપ્તમીરાત્રિ, અષ્ટમીરાત્રિ, નવમીરાત્રી દશમીરાત્રી એકાદશીરાત્રી, દ્વાદશીરાઝિ, ત્રવેદશી રાત્રિ, અને ચતુર્દશરાત્રિ આટલી શેષ રાત્રિઓનું ગ્રહણ થયું છે. આ પ્રમાણે પ્રતિપદાની રાત્રિથી માંડીને પંચદશી રાત્રિ सुधी १५ रात्रि। थाय छे. 'एयासि णं भंते ! पंचदसण्हं राईणं कइ णामधेज्जा पण्णत्ता', ભદંત ! એ ૧૫ રાત્રિના કેટલા નામે કહેવામાં આવેલા છે? જવાબમાં પ્રભુ કહે છે'गोयमा ! पण्णरसणामधेज्जा पण्णत्ता' हे गौतम ! १५ नाम। वामां आवे छ. 'तं जहा'
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા