Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू०१८ एकस्मिनसंवत्सरे माससंख्यानिरूपणम् २९७ द्वादशः, शतपञ्जयस्त्रयोदशः, अग्निवेश्मः चतुर्दशः, उपशमः पञ्चदशः, एतानि दिवसानां नामधेयानि भवन्तीति भावः । एतेषां पञ्चदश दिवसानां पञ्चदशतिथीदर्शयित माह-एएसिणं' इत्यादि, 'एएसिणं भंते ! पण्णरसण्हं दिवसाणं' एतेषां खलु भदन्त ! पञ्चदशानां दिवसानाम् 'कइतिही पन्नत्ता' कति-कियत्संख्यका स्तिथयः प्रज्ञप्ता:-कथिता इति प्रश्ना, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पण्णरसतिही पन्नत्ता' पञ्चदश संख्यका स्तिथयः प्रज्ञप्ताः-कथिता इति, 'तं जहा' तद्यथा-'नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी' नन्दा प्रथमा भद्रा द्वितीया जया तृतीया तुच्छा चतुर्थी तथा पूर्णा पश्चमी सा च पूर्णापञ्चदश तिथ्यात्मकपक्षस्य पूरकखात् 'पुणरवि णंदे भद्दे जए तुज्छे पुण्णे पक्खस्स दसमी' पुनरपि नन्दाषष्टी भद्रा सप्तमी, तथा जया अष्टमी तुच्छा नवनी पूर्णा, दशमी पक्षस्य पञ्चदशतिथ्यात्मकस्य पूरणात् 'पुनरवि णंदे भद्दे जए तुच्छे पुणे पक्खस्स पण्णरसी' पुनरपि यह छठे दिनका नाम है इन्द्र मूर्घाभिषिक्त यह सातवे दिन का नाम है सौमनस यह आठवें दिनका नाम है धनञ्जय यह नौवे दिनका नाम है अर्थसिद्ध यह १० वे दिनका नाम है अभिजात यह ११ ३ दिनका नाम है अत्यशन यह १२ वें दिनका नाम है, शतञ्जय यह १३ वे दिनका नाम है अग्निवेश्म यह १४ वें दिनका नाम है और उपशम यह १५ वें दिनका नाम है।
इन १५ दिनों की १५ तिथियोंका कथन इसमें गौतमस्वामीने प्रभुश्री से ऐसा पूछा है-'एएसिणं भंते! पण्णरसण्हं दिवसाणं कइ तिही पन्नत्ता' हे भदन्त ! इन १५ दिनों की कितनी तिथियां होती है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पण्णरसतिही पन्नत्ता' हे गौतम ! १५ तिथियां होती हैं। तं जहा' जैसे-'नंदेभद्दे, जए, तुच्छे, पुण्णे, पक्खस्स पंचमी' नन्दा प्रथमा, भद्रा द्वितीया, जया, तृतीया, तुच्छा चतुर्थी, पूर्णा पंचमी, पुनः नन्दा षष्ठी, भद्रा ससमी, जया अष्टमी, तुच्छा नवमी, पूर्णा दशमी, पुनः દિવસનું નામ છે. અત્યશન, એ ૧૨ મા દિવસનું નામ યે. શતંજ્યએ ૧૩ મા દિવસનું નામ છે અગ્નિવેશ્ન એ ૧૪ મા દિવસનું નામ છે. અને ઉપશમ એ ૧૫ મા દિવસનું નામ છે.
એ ૧૫ દિવસની ૧૫ તિથિઓનું કથન मामा श्रीगौतमस्वामीथे प्रभुने गवी शते प्रश्न ये छ है 'एएसि णं भंते ! पण्णरसण्हं दिवसाणं कइतिही पन्नत्ता' मत ! १५ दिवसानी सी तिथिमा हेवामा भावी छ ? मेन। पाममा प्रभु ई छ -'गोयमा ! 'पण्णरमतिही पन्नत्ता' हे गौतम ! १५ तिथि। डाय छे. 'तं जहा' म 'नंदे, भदे, जए, तुच्छे, पुण्णे पक्खस्स, पंचमी' न प्रथमा, ભદ્રા દ્વિતીયા, જ્યા તૃતીયા, તુચછા ચતુથી, પૂર્ણ પંચમી, પુનઃ નન્દા ષષ્ઠી, ભદ્રા સપ્તમી, જ્યા અષ્ટમી તુચ્છા નવમી, પૂર્ણાદશમી, પુનઃ નન્દા એકાદશી, ભદ્રા દ્વાદશી, જ્યા ४ी, तुम्छ। यतुशी ५ ५.२६शी. 'एवं ते तिगुणा तिहिओ सव्वेसि दिवसाणंति'
ज० ३८ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર