Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १७ संवत्सरभेदनिरूपणम् हे गौतम ! 'छव्वीसं पव्वा पन्नता' षड् विंशतिः पर्वाणि प्रज्ञप्तानि । 'वउत्यस्स चंदसंवच्छरस्स चोवीसं पव्वा' चतुर्थस्य चन्द्रसंवत्सरस्य चतुर्विशतिः पर्वाणि, हे भदन्त ! चतुर्थस्य चन्द्रसंवत्सरस्य कति पर्वाणि प्रज्ञप्तानीति प्रश्नः, चतुर्थस्य चन्द्रसंवत्सरस्य चतुर्विंशतिः पर्वाणि भवन्ति प्रतिमासं पक्षद्वयसंभवेन द्वादशमासेषु चतुविशति पर्वाणामावश्यकत्वा दितिभगवत उतरम् । 'पंवमस्सणं अभिवद्धियस्स उव्वीसं पव्वा य पन्नता' पञ्चमस्य खलु अभिवर्द्धितस्य षइविंशतिः पर्वाणि च प्रज्ञप्तानि हे भदन्त ! पश्चमस्याभिवद्धितनामकसंवत्सरस्य कति पर्वाणि भवनन्तीति प्रश्नः, भगवानाह-हे गौतम ! पञ्चमस्याभिवद्धिनामक संवत्सरस्य पइविंशतिः पर्वाणि भवन्ति, अत्र द्वादशवर्यसंवत्सरेषु त्रयोदश चन्द्रमासस्य समाविष्टत्वात् प्रतिमासं पर्वद्वयसंभवेन त्रयोदशमासेषु षविशति पर्वाणां संभवादिति भगवत उतरमिति ॥
सम्प्रति-द्वितीयसंवत्सरे पर्वाणां संकलनां दर्शयितुमाह-'एवामेव' इत्यादि, 'एवामेव सपुवावरेणं पंच संवच्छरीए जुगे एगे चउवीसे पवसए प्रन्नत्ते' एवमेव उपर्युक्तप्रकारेण कहते हैं 'गोयमा ! छच्चीसं पच्चा पन्नता' हे गौतम ! अभिवद्धित नामके तृतीय संवत्सर में छच्चीस पक्ष होते हैं दो पक्ष यहां अधिक मासके गृहीत हुए हैं । 'चउत्थस्स चंदसंवच्छरस्त चोव्वीसं पव्वा' चतुर्थ चन्द्र संवत्सर के २४ पक्ष होते हैं 'पंचमस्स णं अभिवद्धियस्स छवोसं पव्वा पत्रता' पांचवांजो अभिवर्द्धित संवत्सर है उसके कितने पर्व होते हैं ? तो इस प्रश्न का उत्तर प्रभुने इस सूत्र द्वारा दिया है कि पांचवां अभिवद्धित संवत्सर है उसके २६ पक्ष होते हैं। यह पहिले ही कहा जाचुका है कि अधिक मास तृतीय में या पांचवें युग संवत्सर में होता है । अतः इस दृष्टि से यहां २६ पक्ष होते हैं ऐसा कहा गया हैं । यही बात द्वादश सूर्य संवत्सरों में त्रयोदश चन्द्रमास समाविष्ट होते हैं इसलिये इस संवत्सर में २६ पक्ष होते हैं। इस कथन द्वारा पुष्ट की गई हैं। क्योंकि प्रत्येक मास २ पक्ष का होता है अतः १३४२-२६ पक्ष होते हैं यह बात स्पष्ट हाय छ १ मेन पाम प्रभु ४९ छ-'गोयमा ! छव्वीसं पव्वा पन्नत्ता' ७ गौतम ! અભિવતિ નામક તૃતીય સંવત્સરમાં ૨૬ પક્ષે હોય છે. ૨ પક્ષે અત્રે અધિકમાસના गडीत थया छ. 'चउत्थरस चंदसंवच्छरस्स चोब्बीसं पवा' यतुर्थ यन्द्रसवत्सरना २४ ५३ डाय छे. 'पंचमस्स णं अभिवद्धियस्स छन्वीसं पव्वा पन्नता' पांयमी २ मलित સંવત્સર છે, તેના કેટલા પક્ષે હોય છે ? તે આ શંકાનો જવાબ પ્રભુએ આ સૂત્ર વડે આપે છે કે પાંચમો જે અભિવદ્ધિત સંવત્સર છે, તેના ૨૬ પક્ષો હોય છે. આ પહેલાં જ કહેવામાં આવેલું છે કે અધિકમાસ તૃતીયમાં અથવા પાંચમાં યુગસંવત્સરમાં હોય છે. એથી આ દૃષ્ટિએ અહીં ૨૬ પક્ષો કહેવામાં આવેલા છે. એજ વાત “દ્વાદશ સૂર્યસંવત્સરોમાં દશ ચન્દ્રમાસ સમાવિષ્ટ થાય છે. એથી આ સંવત્સરમાં ૨૬ પક્ષો હોય છે ? આ કથન વડે પુષ્ટ કરવામાં આવેલ છે. કેમકે દરેક માસ બે પક્ષેને હોય છે. એથી १३४२=२६ ५३ होय छे. आपात २५०४ ५६ सय छे. 'एवामेव सपुवावरेणं पंच
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા