Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८५
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० १७ संवत्सर भेद निरूपणम्
तथा बहूदकः बहूनि उदकानि जलानि यस्मिन् स तथा, इत्थं भूतं संवत्सरं महर्षयः चान्द्र चन्द्रसंबन्धिनं संवत्सरमाहुः - कथयन्ति चन्द्रानुरोधात्तु चान्द्रमिति कथयन्ति यतस्तत्रैव मासानां परिसमाप्तेः न मास सदृशनामक नक्षत्रानुरोधत इति । सम्प्रति कर्माख्यसंवत्सरं दर्शयति- 'विसमं' इत्यादि,
'विसमं पवालिणो परिणमंति अणुऊसु दिति पुप्फफलं । वासं न सम्म वास तमाहु स्वच्छरं कम्मं' ||३|| इति ॥ (विषमं प्रवालिनः परिणमन्ति अनृतुषु ददति पुष्पफलम् ॥ वर्षं न वर्षति सम्यक तमाहुः सम्वत्सरं कर्म || ३ || इतिच्छाया । अस्यार्थः- यस्मिन् कर्माख्यसंवत्सरे वनस्पतयो वृक्षाः 'विसमं' विषमं विषमकालम्, यो यस्य फलपुष्पदानसमयः तदतिरिक्तकालेऽपीत्यर्थः 'पवालिणो' प्रवालिनः 'परिणमंति' परिणमन्ति प्रवाला : पल्लवाङ्कुरा स्तदयुक्ततया परिणमन्ति- परिणामं प्राप्नुवन्ति, तथा'अणुऊसु दिति पुप्फफलं' अनृतुष्वपि ददति पुष्पफलम् तत्र अनृतुषु स्वस्व ऋत्वभावेऽपि फलं पुष्यं च ददति प्रयच्छन्ति वनस्पतयः, अकाले पल्लववान् अकाले पुष्पफलानि च धारयन्ति, तथा - 'वासं न सम्मवासर' मेघः सम्यगृरूपेण वर्ष वृष्टिं न वर्षति न करोति है ऐसे संवत्सर को ऋषिजन चान्द्र संवत्सर कहते हैं क्योकि वहीं पर मासों की परि समाप्ति होती है।
'विसमं पाणि परिणमंति अणुऊसु दिति पुष्फफलं वासं न सम्मं वासइ तमाहु संयच्छरं कम्मं ॥ ३ ॥
इस गाथा का अर्थ इस प्रकार से है - महर्षिजन उस संवत्सरको कर्म संवत्सर कहते हैं कि जिस संवत्सर में वृक्ष फल पुष्प आने के काल से भिन्न काल में भी फल पुष्प देते हैं - प्रवाल अङ्कुर आदि से युक्त नहीं होते हैं तात्पर्य यही हैं कि जिस संवत्सर में वृक्षादिक अकाल में पल्लवों से युक्त हों और अकाल में ही फलदायी हों तथा जिस में मेघ अच्छी तरह वर्षो न वरसावें
દાયક હાય છે, તેમજ પ્રભુત જળરાશિથી સમ્પન્ન હૈાય છે, એવા સ’વત્સરને ઋષિજને ચાન્દ્ર, સવત્સર કહે છે, કેમકે ત્યાંજ માસેાની પરિસમાપ્તિ ડાય છે.
विसमं पवालिो परिणमंति अणुउसु दिति पुप्फफलं, वासं न सम्मं वासइ तमाहु संवच्छरं कम्मं ॥३॥
આ ગાથાને અર્થે આ પ્રમાણે છે-મહષિજના તે સવત્સરને કેમ સાંવત્સર કહે છે કે જે સ'વત્સરમાં વૃક્ષે, ફળ, પુષ્પ આપવાના કાળથી ભિન્નકાળમાં પણ ફળ-પુષ્પ આપે છે. પ્રવાલ અંકુર વગેરેથી યુક્ત થતા નથી, તાપ આ પ્રમાણે છે કે જે સ ંવત્સરમાં વૃક્ષાર્દિકે અકાલમાં પલ્લવાથી યુક્ત થાય અને અકાળમાં ફળ પ્રદાન કરતા હાય તેમજ જેમાં મેઘા સારી રીતે વતા નથી
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર