Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १७ संवत्सरभेदनिरूपणम् नक्षत्राणि योगं योजयन्ति समकम् ऋतुं परिणामयन्ति । नात्युष्णो नातिशीतो बहूदको भवति नक्षत्रम् अस्यार्थः-'समयं समकम् समतया नतु वियमतया 'णक्खत्ता' नक्षत्राणिकृत्तिकादीनि 'जोगं जोयंति' योगं कार्तिकी पूर्णिमादितिथिभिः सह सम्बन्धं योजयन्ति घटयन्ति कुर्वन्तीत्यर्थः अयं भावः-यानि नक्षत्राणि यासु तिथिषु स्वभावतो भवन्ति यथा कार्तिकी पूर्णिमास्याः कृतिकाः तानि नक्षत्राणि तास्वेव तिथिषु यत्र भवन्ति तथोक्तम्
'जेट्ठो वच्चइ मूलेणं सावणो धणिट्ठाहिं । अदासु य मग्गसिरो सेसा णक्खत्तनामिया मासा ॥१॥ (ज्येष्ठो तिष्ठत्ति मूलेन श्रावणो धनिष्ठया ।
आीयां मार्गशीर्षः शेषा नक्षत्रनामका मासा इतिच्छाया) ___ अर्थः-'समयं उउं परिणामंति' यत्र समकं समतया ऋतवः परिणमन्ति-परिणामभाजी अर्थ इस प्रकार से है जो कृत्तिका आदि नक्षत्र समरूप से ही विषमरूप से नहीं कतिकी पूर्णिमासी आदि तिथियों के साथ सम्बन्ध करते हैं। अर्थात् जो नक्षत्र जिनतिथियों में स्वभाव से होते हैं वे समक नक्षत्र है जैसे-कार्तिकी पूर्णिमासी का कृत्तिका नक्षत्र वे नक्षत्र उन्ही तिथियों में जहाँ होते हैं-तथा चोक्तम्
जेहो वच्चइ मूलेणं सावणो धणिट्ठाहिं
अद्दासु य मग्गसिरो सेसा णक्खत्तनामिया मासा ॥१॥ ज्येष्ठा मूलके साथ श्रवण धनिष्ठा के साथ मृगशीर्ष आर्द्रा के साथ, इस प्रकारका "समय णक्खता जोगं जोयंति" यह कारिका गत प्रथम चरण का अर्थ है 'समयं उउं परिणामंति' इस द्वितीयपाद का ऐसा अर्थ है जिस में ऋतुएं समरूप से परिणमित होती है, विषम रूप से नहीं- जैसे कार्तिकी के अनन्तर हेमन्त ऋतु होती है, पौष की पूर्णिमा के अनन्तर शिशिरऋतु होती है इस समयं उउ परिणामंति णच्चुहाइसीओ बहूदओ होइ णखत्तो' मा गाथाना मथ आ પ્રમાણે છે. જે કૃત્તિકા વગેરે નક્ષત્ર વિષમ રૂપમાં નહિ પરંતુ સમરૂપથી જ કાર્તિકી પૂર્ણમાસી વગેરે તિથિઓની સાથે સંબંધ કરે છે એટલે કે જે નક્ષત્ર જે તિથિઓમાં સ્વભાવતા હોય છે તે સમક નક્ષત્ર છે જેમકે—કાર્તિકી પૂર્ણમાસીનું કૃત્તિકા નક્ષત્ર એ નક્ષત્ર તેજ તિથિઓમાં જ્યાં હોય છે–તથા ચોકતમ
जेट्ठो वच्चइ मूलेणं सावणो धणिद्वाहि ।
अद्दासुय मग्गसिरो सेसा णक्खत्तनामिया मासा ॥१॥ જ્યેષ્ઠા મૂલનક્ષત્રની સાથે, શ્રવણ ધનિષ્ઠાની સાથે, માર્ગશીર્ષ આદ્રની સાથે, આ अने। 'समयं णक्खत्ता जोगं जोयंति' २0 ४२ प्रथम यन। म छ. 'समय उउं परिणामंति' द्वितीय पाहना मा प्रमाणे मथ छ. म ऋतु विषम३५मा नल પરંતુ સમરૂપમાં પરિણમિત થાય છે. જેમ કાર્તિકમાસની પુનમની અનંતર હેમન્તઝતું હોય
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા