Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९४
जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रज्ञप्तौ कथिताविति । भेदद्वयमेव दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'बहुल पक्खेय मुक्तपक्खेय' बहुलपक्ष:-कृष्णपक्षश्च शुक्लपक्षश्च, इमावेव सितासितशब्देन व्यवहि. येते, तत्र कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्र विमानमावृणोति तेन योऽन्धकारबहुल. पक्षः स बहुलपक्षः कृष्णपक्षापरपर्यायः, यत्र च स एव राहुः चन्द्रविमानमानावृत्तं करोति तेन चन्द्रिकावलिततया शुक्लपक्षः स शुक्लपक्ष इति ।
सम्प्रति कृष्णपक्ष शुक्लपक्षयोः दिवससंख्यां ज्ञातुं प्रश्नयन्नाह-'एगमेगस्स गं' इत्यादि, 'एगमेगस्म णं भंते ! पक्खस्स' एकैकस्य खलु भदन्त ! पक्षस्य 'कइदिवसा पन्नत्ता' कतिकियत्संख्यकाः दिवसाः-दिनानि प्रज्ञप्ताः-कथिता इति प्रश्नः, भगवानाह-'गोयमा' इत्य दि, 'गोयमा' हे गौतम ! 'पन्नरस दिवसा पन्नत्ता' पञ्चदश संख्यका दिवसाः प्रज्ञप्ता:कथिताः । यद्यपि दिवसशब्दः अहोरात्रे प्रसिद्ध स्तथापि प्रकृते सूर्यप्रकाशवतः कालविशेइसके उत्तर में प्रभु कहते हैं 'गोयमा! दो पक्खा पन्नत्ता' हे गौतम एक २ मास के दो पक्ष होते हैं । 'तं जहा' जैसे-'बहुलपक्खेय सुक्कपक्खे य' कृष्णपक्ष
और शुक्लपक्ष जिस पक्ष में ध्रुव राहु अपने विमान से चन्द्र के विमान को ढक लेता है इस से जो पक्ष में अन्धकार बहुत होता है वह बहुलपक्ष है इसीका दूसरा नाम कृष्णपक्ष है और जिस पक्ष में ध्रुव राहु चन्द्र विमान को अपने विमान से अनावृत आवरण रहित-कर देता है-इस से जो पक्ष चन्द्रिका से धवलित बन जाता है वह शुक्लपक्ष है
कृष्णपक्ष शुक्लपक्ष के दिवस संख्याकथन
'एगमेगस्स णं भंते । पक्खस्स कइ दिवसा पन्नत्ता' हे भदन्त ! एक एक पक्षके कितने दिवस होते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! पनरस. दिवसा पन्नत्ता' हे गौतम ! एक एक पक्ष के १५ दिवस होते हैं। यद्यपि दिवस सेना नाममा प्रभु ४ छ-'गोयमा! दो पक्खा पन्नत्ता गौतम ! ४ भासना में पक्षी हाय छे. 'तं जहा' रेमो 'बहुलपक्खे य सुक्कपक्खे य' ५/५६ अने २४१५६२ પક્ષમાં યુવરાહુ પિતાના વિમાનથી ચન્દ્રના વિમાનને આછાદિત કરી લે છે, એનાથી જે પક્ષ અંધકાર બહુલ હોય છે તે બહુલ પક્ષ છે. એનું જ બીજું નામ કૃષ્ણપક્ષ છે. અને જે પક્ષમાં યુવરાહ ચન્દ્ર વિમાનને પિતાના વિમાનથી અનાવૃત-આવરણ રહિત કરી નાખે છે એનાથી જે પક્ષ ચન્દ્રિકાથી ધવલિત બને છે તે ફલપક્ષ છે.
કૃષ્ણપક્ષ શુકલ પક્ષમાં દિવસ સંખ્યા કથન ‘एगमेगस्सणं भंते ! पक्खस्स कइदिवसा पन्नत्तो' महत ! ४-२४ पक्षना l हिवसे डाय छ ? सेनाममा प्रभु ४३ छ-'गोयमा ! पन्नरस दिवसा पन्नत्ता' हे ગૌતમ! એક-એક પક્ષના ૧૫ દિવસ હોય છે યદ્યપિ દિવસ શબ્દ અહોરાત્રમાં પ્રસિદ્ધ છે તથાપિ પ્રકૃતમાં સૂર્યપ્રકાશવાળા કાળ વિશેષને જ દિવસ શબ્દથી વિવક્ષા થયેલી છે.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા