Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९२
जम्बूद्वीपप्रज्ञप्तिसूत्रे मनेकप्रकारकः पूर्व संवत्सरः प्रतिपादितः तस्य प्रत्येकैकस्य सम्बन्धिनः कियत्संख्यका मासा भवन्तीति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दुवालसमासा पनत्ता' द्वादश-द्वादशप्रकारका मासाः प्रज्ञप्ता: कथिताः 'तेसिणं दुविहा णामधेजा पन्नत्ता' तेषां खलु द्विविधानि द्विप्रकारकाणि नामधेयानि नामानि प्रज्ञप्तानि-कथितानि, 'तं जहा' तद्यथा-'लोइया लोउत रियाय' लौकिकानि लोकोत्तरिकाणि च, तत्र लोकः सर्वज्ञप्रतिपादित प्रवचनबाह्यो म्लेच्छादि जनः तेषु प्रसिद्धतया तत्संबन्धीनि नामानि लौकिकानि, तथा लोकोत्तराणि लोकः प्रवचनबाह्यः तेभ्यो लाकेभ्य उत्तराः सम्यग् ज्ञानादिगुणयुक्तत्वेन प्रधानाः सर्वज्ञमतानुयायिनः श्रावकास्तेषु प्रसिद्धत्वेन तत्संबन्धीनि नामानि लोकोत्तराणि नामधेयशब्दस्य नपुंसकतया नपुंसकेन व्यवहारइति । 'तत्थ लोइया णामा इमे' तत्र-तेषु नामद्वयेषु मध्ये लौकिकानि नामानि इमानि-वक्ष्यमाणानि 'तं जहा' तद्यथा-'सावणे भद्दवए जाव आसाढे' श्रावणो भाद्रपदः यावद् आषाढः, अत्र यावत्पदेन आश्वयुजः कात्तिक मार्गशीर्षपौषमाधफाल्गुन चैत्र वैशाख ज्येष्ठमासानां ग्रहणं भवति, ततश्च श्रावणा दारभ्याषाढान्तं द्वादशलौकिकम सानां नामानि भवन्तीति मासानां लौकिकनामानि में प्रभु कहते हैं-'गोयमा ! दुवालसमासा पन्नत्ता' हे गौतम ! एक एक संवत्सर के १२-१२ महिने होते हैं । 'तेसिणं दुविहा णामधेज्जा पन्नत्ता' इन महिनों के नाम दो प्रकार के कहे गये हैं 'तं जहा' जो इस प्रकार से हैं 'लोइया लोउत्तरियाय' लौकिक और लोकोत्तरिक सर्वज्ञ प्रतिपादित प्रवचन से जो बाह्य लौकिक आदिजन हैं उनजनों में जो इनके नाम प्रसिद्ध हैं वे लोकिक नाम है तथा जो लोक से उत्तर है-सम्यग्ज्ञानादि गुण विशिष्ट हैं ऐसे प्रधानव्यक्तियों में-सर्वज्ञमतानुयायी श्रावक जनों में जो इनके नाम प्रसिद्ध हैं वे लोकोत्तरिक नाम है। 'तत्थ' लोइया णामा इमे' इन दोनों नामों मे से लौकिक नाम ये हैं 'तं जहा' जैसे 'सावणे भद्दवए जाव आसाढे' श्रावण भाद्रपद यावत् आषाढ, यहां याव. स्पद से कुंभार कार्तिक, अगहन, पूष, माह, फल्गुन, चैत्र वैशाख, और ज्येष्ठ, એક-એક સંવત્સરના ચન્દ્રાદિ વર્ષો કેટલા માસના હોય છે? એના જવાબમાં પ્રભુ કહે छ-'गोयमा ! दुवालसमासा पन्नत्ता' है गौतम ! ४-४ सवत्सरना १२-१२ भास थाय छे. 'तेसिणं दुविहा णामधेज्जा पन्नत्ता' से भडानासाना नाभा में प्रारना ४ामा भावना छ. 'तं जहा' ले २॥ प्रमाणे छ-'लोइया लोउत्तरिया य' हो भने त्तरिक्ष સર્વ પ્રતિ પાદિત પ્રવચનથી જે બાહ્યલૌકિક વગેરે જનો છે, તે લેકના જે નામે પ્રસિદ્ધ છે તે લૌકિક નામે છે–તેમજ જે લેકથી ઉત્તર છે–સમ્યજ્ઞાનાદિ ગુણ વિશિષ્ટ છે, એવી પ્રધાન વ્યક્તિઓમાં સર્વજ્ઞમતાનુયાયી શ્રાવકજનમાં જે એમના નામે પ્રસિદ્ધ છે, त त्त:२४ नाम छे. 'तत्थ लोइया णामा इमे' पन्ने नाममाथी allss नामे 20 छे-'तं जहा' म 'सावणे भद्दवए जाव आसाढे' श्रावण, भाद्र ५४, यावत् भाषाढ़ मही યાવત્ પદથી અશ્વિન, કાર્તિક માગશીર્ષ, પૌષ, માઘ, ફાગુન, ચૈત્ર, વૈશાખ અને જ્યેષ્ઠ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર