Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૮૮
जम्बूद्वीपप्रज्ञप्तिसूत्रे शनैश्वरसंवत्सरः भरिणी शनैश्चरसंवत्सरः। कित्तिय तह रोहिणी चेव' कृत्तिका तथा रोहिणी चैव, कृत्तिका शनैश्चरसंवत्सरः तथा रोहिणी शनैश्चरसंवत्सरः 'जाव उत्तराओ आसाढाओ' यावद् उत्तराषाढाः, उत्तराषाढशनैश्चरसंवत्सरः, अत्र यावत्पदेन मृगशीर्षार्दा पुष्य पुनर्वसु अश्लेषा मघा पूर्वादीनां संग्रहो भवति, तत्र यस्मिन् संवत्सरे अभिजिता नक्षत्रेण सह शनैश्चरः संबन्धमुपादत्ते सोऽभिजित् शनैश्वरसंवत्सरः, तथा श्रवणेन सह यस्मिन् संवत्सरे शनैश्चरो योगमुपादत्ते स श्रवणसंवत्सर इति, एवं सर्वत्रापि वक्तव्यम् । अथवा प्रकारान्तरेण शनैश्चरसंवत्सरं वक्तुमाह-'जवा' इत्यादि, 'जंवा सणिच्चरे महग्गहे' यद्वा शनैश्चरो महाग्रहः 'तीसाए संवच्छरेहिं' त्रिंशता संवत्सरै वर्षेः 'सव्वं णक्खत्तमंडलं समाणेइ' सर्व नक्षत्र. मण्डलम् अभिजिदादि उत्तराषाढान्तं समापयति एतावान् कालविशेषः त्रिंशद्वर्षप्रमाणः शनैश्चरसंवत्सरः। उपसंहरन्नाह-'सेतं सणिच्छरसंवच्छरे' सोऽयं शनैश्चरसंवत्सर इति संवत्सरस्वरूपनिरूपण मिति ।।सू० १७॥ त्सर, पूर्वभाद्रपद शनैश्चर संवत्सर और उत्तर भाद्रपद शनैश्चर संवत्सर, 'रेवई अस्सिणी भरिणी' रेवती शनैश्चर संवत्सर अश्विनी शनैश्चर संवत्सर, भरिणी शनैश्चर संवत्सर 'कित्तिय तह रोहिणीचेव' कृत्तिका शनैश्चर संवत्सर, रोहिणी शनैश्चर संवत्सर 'जाव उत्तराओ आसाढाओ,' यावत्-उत्तराषाढ शनैश्चर संव त्सर, तथा यावत्पद से गृहीत मृगशीर्ष शनैश्चर संवत्सर, आर्द्रा शनैश्चर संवत्सर, पुष्य शनैश्चर संवत्सर पुनर्वसु शनैश्चर संवत्सर, अश्लेषा शनैश्चर संवत्सर मघा शनैश्चर संवत्सर में अभिजित् नक्षत्र के साथ शनैश्चर संबंध का प्राप्त होता है वह अभिजित शनैश्चर संवत्सर है जिस संवत्सर में श्रवण नक्षत्र के साथ शनैश्चर का संबंध प्राप्त होता है वह श्रवणशनैश्चर संवत्सर है इसी प्रकार से और भी शेष संवत्सरों के निर्वचन में जानना चाहिये 'जं वा सणिच्चरे महग्गहे' अथवा-शनैश्चर महाग्रह है 'तीसाए संवच्छरेहि सव्वं णक्खत्त मंडलं समाणेई' यह ३० वर्षो में समस्त अभिजित् से लेकर उत्तराषाढान्त तक अश्विनी शनैश्वर सवत्स२ मा शनैश्वर सत्स२, 'कित्तिय तह रोहिणी चेव' तिला शनैश्वर संवत्स२ शहिणी शनश्वर सवत्स२ 'जाव उत्तरा भी आसाढाओ' या उत्तराषाढा શનૈશ્ચર સંવત્સર તેમજ યાવત્ પદથી ગૃહીત મૃગશીર્ષ શનૈશ્ચર સંવત્સર, આદ્ર શનૈશ્ચર સંવત્સર પુષ્ય શનિશ્ચર સંવત્સર, પુનર્વસુ શનૈશ્ચર સંવત્સર, અશ્લેષા શનૈશ્ચર સંવત્સર, મઘા શનૈશ્ચર સંવત્સર જે સંવત્સરમાં અભિજિત નક્ષત્રની સાથે શનૈશ્ચર સંબંધને પ્રાપ્ત કરે છે તે અભિજિત્ શનૈશ્ચર સંવત્સર છે. જે સંવત્સરમાં શ્રવણ નક્ષત્રની સાથે શનૈશ્ચર સંબધને પ્રાપ્ત થાય છે. તે શ્રવણ શનૈશ્ચર સંવત્સર છે. આ પ્રમાણે બીજા પણ સંવત્સशना नियनना समयमi area नसे. 'जंबा सणिच्चरे महग्गहे' अथ शनेश्वर महायड छ. 'तीसाए संवच्छरेहिं सव्वं णक्खत्तमंडलं समाणेई' ५। 30 वर्षामा
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર