Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १८ एकस्मिनसंवत्सरे माससंख्यानिरूपणम् २८९
संवत्सराः कथिता सम्प्रति एतेषु संवत्सरेषु कतिमासा भवन्तीति पृच्छन्नष्टादश सूत्रमाह-'एग मेगस्स णं भंते' इत्यादि।
मूलम्-एगमेगस्स णं भंते ! संवच्छरस्स कइ मासा पन्नत्ता ? गोयमा! दुवालस मासा पन्नत्ता, तेसि णं दुविहा णामधेजा पन्नत्ता, तं जहालोइया लोउत्तरिया च, तत्थ लोइया णामा इमे तं जहा सावणे भाद्दवए जाव आसाढे, लोउत्तरिया णामा इमे तं जहा
अभिणदिए पइटेय विजए पीइवद्धणे । सेयंसेय सिवे चेव सिसिरे य सहेभवं ।।१।। णवमे वसंतमासे दसमे कुसुमसंभवे ।
एकारसे निदाहे य वणविरोहे य बारसमे ॥२॥ एगमेगस्स णं भंते ! मासस्स कइ पक्खा पन्नत्ता ? गोयमा ! दो पक्खा पन्नत्ता तं जहा-बहुलपक्खे य सुकपक्खेय । एगमेगस्त णं भंते ! पक्खस्त कइ दिवसा पन्नत्ता ? गोयमा ! पण्णरस दिवसा पन्नत्ता तं जहा पडिवा दिवसे वितोया दिवसे जाव पण्णरसी दिवसे, एएसिणं भंते ! पण्णरसण्हं दिवसाणं कइ णामधेजा पन्नत्ता ? गोयमा ! पण्णरस णामधेजा पन्नत्ता तं जहा-युव्वंगे सिद्धमणोरमे य तत्तोमणोहरे चेव जसभद्दे य जसधरे छटे सव्वकामसमिद्धे य ॥१॥ इदमुद्धाभिसित्ते य सोमणस धणंजए य बोद्धव्यो। अत्थ सिद्धे अभिजाए अच्चसणे सयं. जए चेव ॥२॥ अग्गिवेसे उसमे दिवसाणं होंति णामधेजा ।। के नक्षत्र मंडल को समाप्त कर देता है । अर्थात् उन्हे प्राप्त कर लेता हैं। इस तरह इसके काल के प्रमाण ३० वर्ष का है। 'सेत्तं सणिच्चरसंवच्छरे' इस प्रकार से शनैश्चर संवत्सर के स्वरूप निरूपण होकर संवत्सर के स्वरूप का निरूपण समाप्त हो जाता है ॥१७॥ સમસ્ત અભિજિતથી માંડીને ઉત્તરાષાઢાત સુધીના નક્ષત્ર મંડળને સમાપ્ત કરી નાખે છે. એટલે કે તેમને પ્રાપ્ત કરી લે છે. આ પ્રમાણે એના કાળનું પ્રમાણ ૩૦ વર્ષ જેટલું છે. 'से तं सणिच्चरसंवच्छरे' मा प्रमाणे शनैश्च२ सवत्सना (न३५५ थी मही पधा संवत्स. ના સ્વરૂપનું નિરૂપણ સમાપ્ત થઈ જાય છે. ૧૭
ज० ३७ જદીપપ્રજ્ઞપ્તિસૂત્રા