Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१२
जम्बूद्वीपप्रज्ञप्तिसूत्रे गौतमः पृच्छति-'तिरिक्खजोणिणी णं भंते ! 'तिरिक्खजोणिणित्ति कालओ केवचिरं होइ ?' हे भदन्त ! तिर्यग्योनिकी खलु 'तिर्यग्योनिको' इति-तिर्यग्योनिकीत्व पर्यायविशिष्टतया कालत:-कालापेक्षया कियच्चिरं-कियत्कालपर्यन्तं भवति-तिर्यग्योनिकीत्वेन व्यपदिश्यते ? भगवानाह-'गोयमा !' हे गौतम ! 'जहणणेणं अंतोमुहुतं उक्कोसेणं तिन्त्रिपलिओवमाई पुरकोडिपुहुत्तमब्भहियाई' जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन त्रीणि पल्योपमानि पूर्वकोटी पृथक्त्वाभ्यधिकानि बोध्यानि, तथाहि-तिर्यग्योनिकमनुष्याणां संज्ञिपश्चन्द्रियाणाम् उत्कृष्टेनापि अष्टौ भवाः कायस्थितिसत्त्वेन असंख्येयवर्षायुष्फस्य मरणानन्तरं नियमेन देवलोकेष्वेवोत्पादेन तिर्यग्योनिकेऽनुत्पादात् सप्तभवाः पूर्वकोट्यायुषोऽवसेयाः, अष्टमस्तु पर्यन्तवर्तिदेवकुर्वादिषु अतस्त्रीणि पल्योपमाणि पूर्वकोटी पृथक्त्वाभ्यधिकानि भवन्ति, 'एवं मणुस्से वि मणुस्सी वि एवं चेव' एवम्-तिर्यग्योनिकरीत्या मनुष्योऽपि मनुष्यपि एवञ्चैवपूर्वोक्तप्रकारेणैव वक्तव्या तथा च जघन्येन अन्तर्मुहूर्तम् उत्कृष्टेन त्रीणि पल्योपमानि पूर्व
गौतमस्वामी प्रश्न करते हैं-हे भगवन् ! तिर्यंचयोनिक स्त्रियां तिर्यंचयोनिक स्त्रियों के रूप में कितने काल तक रहती हैं ?
भगवान्-हे गौतम ! जघन्य अन्तर्मुहूर्त तक और उत्कृष्ट पृथक्त्व करोड पूर्व अधिक तीन पल्योपम तक। संज्ञी पंचेन्द्रिय तियचों और मनुष्यों की कायस्थिति अधिक से अधिक आठ भवों की है। असंख्यात वर्ष की आयु वाले मृत्यु के पश्चात् नरक से देवलोक में उत्पन्न होते हैं, तिर्यंचयोनि में नहीं, अतएव सात भव करोड पूर्व की आयु वाले समझना चाहिए और आठवां अन्तिम भव देवकुरु आदि में । इस प्रकार सात करोड पूर्व अधिक तीन पल्योपम समझना चाहिए।
इसी प्रकार मनुष्य और मनुष्यनी के विषय में भी समझलेना चाहिए, अर्थात जघन्य अन्तर्मुहूर्त और उत्कृष्ट पृथक्त्व पूर्व कोटि अधिक तीन पल्योपम
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે-હે ભગવન ! તિર્યચનિક સ્ત્રિ તિર્યચનિક બ્રિના રૂપમાં કેટલા સમય સુધી રહે છે?
શ્રી ભગવાન-હે ગૌતમ ! જઘન્ય અન્તમુહૂર્ત સુધી અને ઉત્કૃષ્ટ પૃથકત્વ કરેડ પૂર્વ અધિક ત્રણ પોપમ સુધી. સંજ્ઞી પંચેન્દ્રિય તિર્યંચે અને મનુષ્યની કાયસ્થિતિ અધિકથી અધિક આઠ ભવેની છે. અસંખ્યાત વર્ષની આયુવાળા મૃત્યુના પછી નિયમથી દેવલેકમાં ઉત્પન્ન થાય છે, તિર્યચનિમાં નહીં, તેથી જ સાત ભવ કરેડ પૂર્વ આયુવાળા સમજવા જોઈએ. અને આઠમે અન્તિમ ભવ દેવકુરૂ આદિમાં, એ પ્રકારે સાત કરેડ પૂર્વ અધિક ત્રણ પપમ સમજવું જોઈએ.
એજ પ્રકારે મનુષ્ય અને મનુષ્ય સ્ત્રીના વિષયમાં પણ સમજી લેવું જોઈએ. અર્થાત જઘન્ય અન્તર્મુહૂર્ત અને ઉત્કૃષ્ટ પૃથકત્વ પૂર્વકેટિ અધિક ત્રણ પાપમની કાયસ્થિતિ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર