Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२४४
जम्बूद्वीपप्रज्ञप्तिसूत्रे रद्धे अट्ठारसमुहू ताणतरे दिवसे भवई' यदा खलु उत्तरार्द्ध-मन्दरदिग्रभागे अष्टादशमुहूर्ता नन्तर:-अष्टादशमुहूर्तात किञ्चिन्यूनो दिवसो भवति, 'तयाणं जंबुद्दो वेदीवे मंदरस्स पव्ययस्स पुरस्थिमेणं साइरेगा दुवाल समुहु ता राई भवइ' तदा खलु मन्दरस्य दक्षिणे उत्तरे यदाऽष्टादशमुहूर्तानन्तरो दिवसो भवति तस्मिन् काले खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण पूर्वदिगविभागे सातिरेका-किश्चिदधिका द्वादशमुहर्ता द्वादशमुहूर्तप्रमाणा रात्रि भवति किमिति काक्या प्रश्नः, भगवानाह-'हंत' इत्यादि, 'हंता गोयमा' हन्त, गौतम! 'जयाणं जंबुद्दीवे दीवे जाव राई भवई' यदा खलु जम्बूद्वीपे द्वीपे यावत् मन्दरस्य पर्वतस्य दक्षिणे भागे उत्तरे भागे चाष्टादशमुहूर्तानन्तरो दिवसो भवति तदा जम्बूद्वीपे मन्दरपर्वतस्य पूर्वस्यां दिशि सातिरेका द्वादशमुहर्तप्रमाणा रात्रि भवतीति।। मुहूर्तानन्तर दिवस होता है । तात्पर्य कहने का यह है कि सर्वाभ्यन्तर मंडल से अनन्तर मंडल में जब सूर्य पहुंचता है तब वहां पूरे १८ मुहूर्त का दिवस नहीं होता है किन्तु ६१ भागों में से २ भाग कम १८ महूर्त का दिवस होना प्रारम्भ होजाता है इस तरह जब दक्षिण दिग्भाग में ऐसा होता है तब उ तर दिग्भाग मे भी ऐसा ही दिवस होता है ऐसा दिवस ही अष्टादश मुहूर्तानन्तर दिवस कहा गया है । 'जयाणं उतरद्धे अट्ठारसमुहु ताणंतरे दिवसे भवई' हे भदन्त ! जब उतर दिग्भाग में-मन्दर पर्वत की उत्तर दिशा में कुछकम १८ मुहर्त का दिवस होता है 'तयाणं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं साइरेगा दुधालसमुहु ता राई भवइ' तब इस जम्बूद्वीप नामके द्वीप में मन्दर पर्वत की पूर्व दिशा में ६१ भागों में से २ भाग अधिक १२ मुहूर्त की रात्रि होती है क्या? इसके उ तर में प्रभुने कहा है-'हंता, गोयमा ! जयाणं जंबुद्दीवे दीवे जाव દિવસ અષ્ટાદશ મુહૂતે પછી હોવા બદલ અષ્ટાદશ મુહૂર્ત કરતાં કંઈક અલ્પપ્રમાણવાળે होवा ६ मटाश भुतानन्तर पामो यावर छे. 'तयाणं उत्तरद्धे वि अद्वारस मुहुत्ताणंतरे दिवसे भवइ' त्यारे भन्४२५ तना उत्तरे (मागमा ५५ १८ भुतानन्तर દિવસ હોય છે. તાત્પર્ય કહેવાનું આ પ્રમાણે છે કે સર્વાત્યંતરમંડળથી અનંતરમંડળમાં જ્યારે સૂર્ય પહોંચી જાય છે ત્યારે ત્યાં પૂરા ૧૮ મુહૂને દિવસ હોતા નથી પરંતુ
ભાગમાંથી ૨ ભાગ કમ ૧૮ મુહૂર્તના દિવસને પ્રારંભ થાય છે. આ પ્રમાણે જ્યારે દક્ષિણદિભાગમાં આ પ્રમાણે થાય છે ત્યારે ઉત્તરદિગ્બાગમાં પણ એ જ દિવસ થાય छ. या सिने २४ २५टाश भुतानन्तर हवस वाम मारो छ. 'जयाणं उत्तरद्धे अद्वारस मुहुत्ताणंतरे दिवसे भवई' महत ! यारे उत्तहिमागमा भन्६२५ तनी २.
शाम ४ ४ १८ भुताना दिवस थाय छे. 'तयाण जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं साइरेगा दुवालसमुहुत्ता राई भवई' त्यारे ४ समूदीय नाम द्वीपमा मह२પર્વતની પૂર્વ દિશામાં ૬ ભાગમાંથી શું ૨ ભાગ અધિક ૧૨ મુહૂર્તની રાત્રિ હોય છે? मनाममा प्रभु ४३ छ-'हंता, गोयमा! जयाणं जंबुद्दीवे दीवे जाव राई भवई' i,
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર