Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् _ २५१ सिया अद्वारसमुह ता राई भवई' तदा-तस्मिन् काले जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उतर दक्षिणेन उतरस्यां दक्षिणस्यां च दिशि उत्कर्ष तोऽष्टादशमुहूर्तप्रमाणा रात्रि भवति किमिति प्रश्नः, भगवानाह-'हंता 'गोयमा' इत्यादि, 'हंता गोयमा' हन्त गौतम ! 'जाव राई भवइ' यावदानि भवति, अत्र यावत्पदेन संपूर्णवाक्यस्य सङ्ग्रहः- यदा खलु जम्बूद्वीपे मन्दरस्य पूर्वस्यां दिशि जधन्येन द्वादशमुहू तो दिवसो भवति यदा खलु मन्दरस्य पश्चिमस्यामपि जधन्येन द्वादशमुहर्तप्रमाणो दिवसो भवति, यदा खलु पश्चिमायामपि द्वादशमुहर्तप्रमाणो दिवसो भवति तदा खलु जम्बूद्वीपे मन्दरस्य पर्वतस्योतरभागे दक्षिणमागे चोत्कर्षतोऽष्टा. दशमुहूर्तप्रमाणा रात्रि भवतीति ।
सम्प्रति-कालाधिकारादिदमाह-'जयाणं भंते ! 'जंबुद्दीवे दीवे दाहिणद्धे' यदा खलु भद. न्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणा -दक्षिणभागे 'वासाणं पढमे समए पडिवज्जइ वर्षाणां प्रथमः समयः प्रतिपद्यते-तत्र वर्षाणां चतुर्मास प्रमाणवर्षाकालस्य संबन्धी प्रथम:आधः समय:-क्षण प्रतिपद्यते-संपद्यते भवति, 'तयाणं उतरः वि वासाणं पढमे समए पडितब क्या इस जम्बूद्वीप में मन्दर पर्वत की उत्तर और दक्षिण दिशा में उत्कृष्ठ अठारह मुहूर्त की रात्रि होती है ? इस प्रश्न के उत्तर में प्रभु गौतम स्वामी से कहते हैं-हंता गोयमा! जाव राई भवई' हां गौतम ऐसा ही होता है-अर्थात जब इस जम्बूद्वीप नामके द्वीप में मन्दर पर्वत की पूर्व दिशा में जघन्य से १२ मुहूर्त का दिवस होता है तब पश्चिम दिशा में भी १२ मुहूर्त का दिन होता है तब जंबूदीप नामके छोप में मन्दर पर्वत की उतर और दक्षिण दिशा में उत्कृष्ट अठारह मुहूर्त की रात्रि होती है
'जयागं भंते ! जंबुद्दोवे दीवे दाहिणद्धे' हे भदन्त ! जब जम्बूद्वीप नामके द्वीप मे मन्दर पर्वत की दक्षिणदिशा में 'वासाणं पढमे समए पडिवज्जई' चतुर्मास प्रमाण वर्षाकाल संम्बन्धी प्रथ-आद्य-समय-क्षण दक्षिण भाग में लगता है, 'तयाणं उत्तरद्धे वि वासाणं पढमे समए पडिवज्जई' तब मन्दर पर्वत के उत्तर दाहिणेणं उक्कोसिया अट्ठारसमुहु ता राई भवई' त्यारे शुमा दीपम म२५ तनी ઉત્તર અને દક્ષિણદિશામાં ઉત્કૃષ્ટ ૧૮ મુહૂર્તની રાત્રિ હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુ गौतमस्वामी ३ छ 'हंता, गोयमा ! जाव राई भवई' i, गौतम ! शाम १ थाय छ એટલે કે જ્યારે આ જંબુદ્વીપ નામક દ્વીપમાં મંદર પર્વતની પૂર્વ દિશામાં જઘન્યથી ૧૨ મુહૂર્તને દિવસ હોય છે. તે વખતે જ બૂઢીપ નામક દ્વીપમાં મંદર પર્વતની ઉતર અને દક્ષિણદિશામાં ૧૮ મુહૂર્તની રાત્રિ હોય છે.
___ 'जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे 3 लत ! न्यारे दी५ नाम दीपमा म२५ तनी क्षिy Hi 'वासाणं पढमे समए पडिवज्जई' यतुर्मास प्रमाण वर्षा सपी प्रथम-माध-समय-१९ क्षिालामा लागे छ. 'तयाणं उत्तरद्धे वि वासाणं पढमे
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા