Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् ___ २६१
सम्प्रति-प्रस्तुताधिकारमुपसंहरनाह-'इच्चेसा' इत्यादि, 'इच्चेसा जंबुद्दीव पण ती घर पण्ण तो वस्तु समासेणं समता भवई' इत्येषा जम्बूद्वीपप्रज्ञप्तिः सूर्यप्रज्ञप्तिः वस्तु समासेन समाप्ता भवति-इत्येषा मनन्तर पूर्वस्वरूपा जम्बूद्वीपप्रज्ञप्तिः प्रथमद्वीपस्य यथावस्थित स्वरूपनिरूपिका ग्रन्थपद्धतिरस्मिन् उपाङ्गे सूर्यप्रज्ञप्तिः सूर्याधिकारप्रतिबद्धा पदपद्धतिः वस्तुनां मण्डलसंख्यादीनां समासः सूर्यप्रज्ञप्तिः महाशास्त्रापेक्षया संक्षेपः तेन समाप्ता भवतीति ॥ ___सम्प्रति चन्द्रवक्तव्यता प्रश्नमाह-जंबुद्दीवे णं भंते ! दीवे इत्यादि, जंबुद्दीवे णं भंते ! दीवे' 'दिमा उदोणपाईण मुग्गच्छ पाईणदाहिण मागच्छंति' चन्द्रमसौ उदीचनप्राचीन मुद्गत्य-उदीचीनप्राचीनदिग्भागे ईशानकोणे इत्यर्थः उद्गत्य-उदयमासाद्य तदनन्तरं प्रावीनदक्षिण पूर्वदक्षिणयोः कोणे आग्नेय दिशीत्यर्थः आगच्छतः किम् 'जहा सरवतव्वया जाव णेवस्थि उस्सप्पिणी अवट्टिएणं तत्थ काले पण्णते" इस सूत्र में आगत यावस्पद से गृहीत हुआ उसे यहां प्रकट किया गया है। उत्सर्पिणी और अवसपिणी के सम्बन्ध में आलापक स्वयं उद्भवित करलेना चाहिये अब सूत्रकार प्रस्तुत अधिकारका उपसंहार करते हुए कहते हैं 'इच्चेसा जंबुद्दीवपण्णत्ती सूर पण तोवत्थुसमासेण समता भवई' इस तरह इस जम्बुद्धीप प्रज्ञप्ति-प्रथम द्वीप के यथावस्थित स्वरूप का निरूपण करने वाली ग्रन्थ पद्धति में कथित यह सूर्य प्रज्ञप्ति-सूर्याधिकार प्रतिबद्ध पद पद्धति सूर्यप्रज्ञप्ति महाशास्त्र की अपेक्षा से सूर्य के वस्तुसमास मंडल संख्या आदि के संक्षेप कथन को लेकर समाप्तहुई।
अब चन्द्र के सम्बन्ध में सूत्रकार कथन करते हैं-इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है-'जंबुद्दोवे णं भंते ! दीवे चंदिमा उदीण पाईण उग्गच्छ पाईण दाहिण मागच्छंति' हे भदन्त ! जम्बूद्वीप नामके द्वीप में जो दो चन्द्रमा कहे गये हैं वे ईशान कोण में उदित होकर बाद में आग्नेय कोण में आते हैं 46 मही' 'जहा पंचमसए पढमे उद्देसे जाव णेवस्थि उस्सप्पिणी अवदिएणं तत्थ काले पण ते આ સૂત્રમાં આવેલા યાવત્ પદથી ગૃહીત થયેલ છે. ઉત્સર્પિણી અને અવસર્પિણીના સંબંધમાં આલાપકની ઉદ્દભાવના સ્વયમેવ કરવી જોઈએ. હવે સૂક્કાર પ્રસ્તુત અધિકાર 6५ ३.२ ४२di ४ छ–'इच्चेसा जंबुद्दीवपण्णती सूरपण्ण ती वत्थु समासेण समत्ता મવ' આ પ્રમાણે આ જંબૂઢીપ પ્રજ્ઞપ્તિ-પ્રથમ દ્વીપનાં યથાવસ્થિત સ્વરૂપનું નિરૂપણ કરનારી ગ્રન્થપદ્ધતિમાં કથિત આ સૂર્ય પ્રાપ્તિ-સૂર્યાધિકાર પ્રતિબદ્ધ પદ પદ્ધતિ, સૂર્ય પ્રજ્ઞપ્તિ મહાશાસ્ત્રની અપેક્ષાએ સૂર્યના વસ્તુ સમા પ્રમંડળ સંખ્યા વગેરેના સંક્ષિપ્ત કથનથી માંડીને અહીં સમાપ્ત થઈ. હવે ચન્દ્રના સંબંધમાં સૂત્રકાર કથન કરે છે–આમાં गौतमस्वामी प्रभुने सेवा रीते प्रश्न ये छ-'जंबुद्दीवेणं भंते ! दीवे चंदिमा उदीण पईणउगाच्छपाईण दाहिण मागच्छंति' ३ मत ! यूद्री ५ नाम दीपभा २ मे यन्द्रमाया કહેવામાં આવેલા છે, તેઓ ઈશાન કોણમાં ઉદિત થઈને તે પછી શું આનેયકેણમાં આવે
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર