Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६२
जम्बूद्वीपप्रज्ञप्तिसूत्रे जहा पंचम सयस्स दसमे उद्देसे जाव अवट्टिएणं तत्थ काले पत्रते समणाउसो' यथा सूर्यवक्तव्यता यथा पञ्चमशतस्य दशमे उद्देशके यावदवस्थितः खलु तत्र कालः प्रज्ञप्तः हे श्रमण ! हे आयुष्मन् !, यथा सूर्यवक्तव्यता इति कयनेन एवमर्थो ज्ञातव्यः ‘पाईणदाहिण मग्गच्छ. दाहिणपडीणमागच्छंति' प्राचीन दक्षिणम्-आग्नेय कोणे उद्गत्य-उदयमासाद्य दक्षिण प्रतीचीनम् दक्षिणपश्चिमयोः कोणमागच्छतः किम् २, 'दाहिणपडीणमुग्गच्छ पडीणउदीण मागच्छंति ' दक्षिणप्रतीचीनगुद्गत्य प्रतिचीनोदीचीनमागच्छतः ३ किम्वा-प्रतीचीनो दीचीन मुद्गत्य उदीचीन प्राचीनमागच्छत इति चन्द्रोदयविषयकः प्रश्नः, भगवानाह-हे गौतम ! पञ्चमशतस्य दशमे चन्द्रनामके उद्देशके यथाकथित स्तथैवात्रापि ज्ञातव्यः अर्थात्यत् यथात्वया चन्द्रोदयविषये पृच्छ यते तत् तथैव-कियत्पर्यन्तं दशमोद्देशकप्रकरणमत्रानुसन्धातव्यं तत्राह यावदस्थितः तत्र खलु कालः प्रज्ञप्तः हे श्रमण ! हे आयुष्मन् एतत्सर्वमत्रैव सूर्यप्रस्तावे विस्तरेणास्माभिः प्रतिपादितं तत एव द्रष्टव्यम्, इति । क्या ? 'जहा सूरव तवया जहा पंचमसयस्स दसमे उद्देसे जाब अवहिएणं तत्थ काले पण्णते समणाउसो' इसी प्रकार सूर्यवक्तव्यता की तरह आग्नेय कोण में उदित होकर दक्षिण पश्चिम के कोण में आते हैं क्या? दक्षिण पश्चिम के कोण में उदित होकर पश्चिम उतर के कोण में आते हैं क्या ? और पश्चिम उत्तर के कोण में उदित होकर वे उत्तर और पूर्व के कोण में आते हैं क्या? इसके उत्तर में प्रभु कहते हैं हे गौतम ! भगवती सूत्र के पश्चम शतक के १०वें उद्देशक में कि जिसका नाम चन्द्र उद्देशक है इन सब चन्द्र विष यक प्रश्नों का उत्तर दिया गया है सो वैसा ही उतर यहां पर भी जानलेना चाहिये तात्पर्य यही है कि जिस प्रकार से तुमने ये प्रश्न चन्द्र के सम्बन्ध मे किये है सो इनका उत्तर इन प्रश्न का वैसा ही स्वीकार करलेना है । वह सब प्रकरण यहां "वहां काल अवस्थित है" यहां तक जैसा कि वह अभी अभी सूर्य प्रस्ताव छ १ 'जहा सूरवत्तव्वया जहा पंचमसयरस दसमे उद्देसे जाव अवट्टिएणं तत्थ काले पण्णते समणाउसो' मा प्रभारी सूर्य पतन्यतानी २५ २२43wi हित २ દક્ષિણ-પશ્ચિમકેણમાં આવે છે ? દક્ષિણ-પશ્ચિમનાકોણમાં ઉદિત થઈને શું પશ્ચિમ-ઉત્તરના કણમાં આવે છે? અને પશ્ચિમ ઉત્તરના કોણમાં ઉદિત થઈને શું તેઓ ઉતર તેમજ પૂર્વને કણમાં આવે છે? એના જવાબમાં પ્રભુ કહે છે–હે ગૌતમ ! ભગવતી સૂત્રના પાંચમા શતકના ૧૦ મા ઉદ્દેશકમાં–કે જેનું નામ ચન્દ્ર ઉદ્દેશક છે એમાં બધા ચન્દ્ર વિષયક પ્રશ્નોના ઉત્તરો આપવામાં આવેલા છે. તે તે પ્રમાણે જ અહી પણ જવાબ સમજી લેવા, જોઈએ. તાત્પર્ય આ પ્રમાણે છે કે જે પ્રમાણે તમે એ ચન્દ્રવિષયક આ પ્રશ્નો કર્યા છે તે એમના જવાબે પણ તે પ્રમાણે જ સ્વીકારી લેવા જ જોઈએ. તે પ્રકરણ અત્રે ત્યાં કાલઅવસ્થિત છે. અહીં સુધીનું કથન જે પ્રમાણે હમણાં-હમણ જ સૂર્યપ્રસ્તાવમાં
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર