Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० १७ संवत्सर भेद निरूपणम्
शभिः द्वादश संख्या विशिष्टैः संवत्सरै: - वर्षेः 'सव्वणक्ख तमंडलं समाणे ' सर्वनक्षत्रमण्डलम् अभिजिदाद्यष्टाविंशति नक्षत्राणि समानयति - परिसमायपति बृहस्पतिर्महाग्रहः, एतावान् कालविशेषो द्वादशवर्ष प्रमाणः नक्षत्रसंवत्सरपदेन विवक्षितो भवति,
२६९
अथ द्वितीयं संवत्सरस्वरूपं निरूपयितुं प्रश्नयन्नाह - 'जुगसंवच्छ रे' इत्यादि, 'जुगस्वच्छरे णं भंते ! कइ विहे पन्नते' युगसंवत्सरः खलु भदन्त ! कतिविधः- कतिप्रकारकः प्रज्ञप्तः - कथित इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'पंचविहे पन्नत्ते' पञ्चविधः - पञ्च प्रकारकः प्रज्ञप्तः कथितः तमेव पंचभेदं दर्शयति- 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा - 'चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेवेति' चन्द्रः चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्द्धित वेति तत्र चन्द्रे भवान्द्रः, युगस्यादौ श्रावणमासे कृष्णपक्ष प्रतिपत् तिथित आरभ्य यावत् पौर्णमासीपरि समाप्तिः तावत्कालप्रमाणो मास चान्द्रमास: एक पूर्णमासी परावर्त्तः चान्द्रमास इत्यर्थः अथवा चन्द्रेण निष्पन्नत्वात् गौणीवृत्त्या मासोऽपि चन्द्र इति कथ्यते, सच चन्द्रमासो द्वादशगुणश्चन्द्रसंवत्सरः चन्द्रमास निष्पन्नत्वात् । एवमेव द्वितीय से तं णक्ख तसंच्छरे' बृहस्पति नामका मह ह १२ वर्षों के द्वारा सर्वनक्षत्र मंडल को - अभिजित् आदि २८ नक्षत्रों को परि समाप्त कर देता है इतना द्वादश वर्ष प्रमाण वाला वह काल विशेष नक्षत्र संवत्सरपद से विवक्षित होता है 'जुगसंवच्छ रे णं भंते ! कइविहे पण्णत्ते' हे भदन्त ! युगसंवत्सर कितने प्रकार का कहा गया है ? इस प्रश्न के उत्तर में प्रभु गौतमस्वामी से कहते हैं- 'गोयमा ! पंचविहे पण ते तं जहा - चंदे चंदे अभिवद्धिए, चदे अभिबद्धिएचेव' चन्द्र में हुए को चान्द्र कहा जाता है युग की आदि में श्रावण मास में कृष्णपक्ष की प्रतिपदातिथि से लेकर पौर्णमासी की परिसमाप्ति तक चान्द्रमास होता है चान्द्रमास पूरे एक माह का होता है अथवा चन्द्र द्वारा निष्पन्न होने के कारण गौणीवृत्ति को लेकर मास भी चन्द्र कह दिया जाता है यह चान्द्र मास द्वादश - १२ से fretes महगो दुवालसेहिं संच्छरेहिं सव्वनावत्तमंडलं समाणेइ सेत्तं णक्खत्तसंवच्छरे ' બૃહસ્પતિ નામક મહાગ્રહ ૧૨ વર્ષોં વડે જે સ` નક્ષત્રમ’ડળને-અભિજિત વગેરે ૨૮ નક્ષત્રને પરિસમાપ્ત કરે છે. આટલા દ્વાદશ વર્ષોં પ્રમાણવાળા તે કાળ વિશેષ નક્ષત્ર પદ वडे विवक्षित थयेस छे. 'जुगसंवच्छरे णं भंते ! कइविहे पण्णते' डे लहांत ! युग संवत्सर કેટલા પ્રકારના કહેવામાં આવેલા છે ? એ પ્રશ્નના જવાબમાં પ્રભુ ગૌતમસ્વામીને કહે છે'गोयमा ! पंचविहे पण्णत्ते - तं जहा चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेव' यन्द्रमां थयेस તે ચાન્દ્ર કહેવામાં આવેલ છે. યુગના પ્રારંભમાં શ્રાવણ માસમાં કૃષ્ણ પક્ષની પ્રતિપદા તિથિથી માંડીને પૌ માસીની પરિસમાપ્તિ સુધી ચાન્દ્રમાસ હાય છે. ચાન્દ્રમાસ પૂરા એક માસના હાય છે. અથવા ચન્દ્ર વડે નિષ્પન્ન હાવા બદલ ગૌણીવૃત્તિને લઇને માસ પણ ચન્દ્ર કહેવામાં આવેલ છે. આ ચાન્દ્રમાસ ૧૨ થી ગુણિત થઈને ચાન્દ્રમાસ વડે
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર