Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७०
जम्बूद्वीपप्रज्ञप्तिसूत्रे चतुर्थश्च चन्द्रमासः चन्द्रसंवत्सरावपि ज्ञातव्यौ इति ।। तृतीयस्तु युगसंवत्सरः अभिवदित नामकः मुख्यतया त्रयोदशचन्द्रमासप्रमाणः संवत्सरो द्वादशचन्द्रमासप्रमाण: संवत्सर उपजायते एतादृशः संवत्सरः कदा भवतीति चेदत्रोच्यते अत्र खलु युगं चन्द्र चन्द्राभिवद्धित चन्द्राभिवद्धितलक्षणपञ्चसंवत्सरांत्मकं सूर्यसंवत्सरापेक्षया परिभाच्यमानमन्यूनानतिरिक्तानि पञ्चवर्षाणि भवन्ति, सूर्यम सश्च सात्रिंशदहोरात्रप्रमाणः, चन्द्रमासस्तु एकोनत्रिशदिनानि द्वात्रिशच द्वाषष्टिभागा दिवसस्य, ततो गणितक्रमेण सूर्यसंवत्सर सम्बन्धि त्रिंशन्मासाति. क्रमे एकश्चान्द्रमासोऽधिको भवति, सच चान्द्रमासो यथाऽधिको भवति तथापूर्वाचार्यः प्रदर्शितः, तथाहि
'चंदरस जो विसेसो आइच्चस्स य हविज्जमासस्स ।
तीसइ गुणिओ संतो हवइ हु अहिमासगो एको' ।। चन्द्रस्य योविशेष आदित्यस्य च भवति मासस्य ।
त्रिंशता गुणितः सन् भवति हु अधिमासक एक इतिच्छाया) गुणित होता हुआ चन्द्र मास से निष्पन्न होने के कारण संवत्सर रूप कहा गया है इसी प्रकार द्वितीय और तृतीय चतुर्थ चन्द्र मास भी चन्द्र संवत्सर रूप होते है ऐसा जानना चाहिये परन्तु तृतीय युग संवत्सर कि जिसका नाम अभिबद्धित है मुख्यरूप से, १३मासों का होता है यह अभिद्धि त नामका युग संवत्सर कब होता है ? तो इसका उतर ऐसा हैं कि चन्द्र संवत्सर द्वितीय चन्द्र संवत्सर अभिवद्धित संवत्सर चन्द्र चतुर्थ संवत्सर और अभिवद्धित संवत्सर इस प्रकारसंवत्सर रूप जो युग है उस में सूर्य संवत्सर की अपेक्षा विचारित होने पर न कमती न बढती ऐसे केवल पांच हा वर्ष होते हैं सूर्यमास ३०॥ अहोरात का होता है परन्तु जो चन्द्र मास है वह २९ दिनका तथा एक दिन के ६२ भागों मे से ३२ भाग प्रमाण होता है गणित क्रम के अनुसार सूर्य संवत्सर सम्बन्धी ३. मास जय अतिक्रमित समाप्त हो जाते हैं तब एक चन्द्र मास अधिक होजाता નિષ્પન્ન હોવા બદલ સંવત્સર રૂપ કહેવામાં આવેલ છે. આ પ્રમાણે દ્વિતીય અને તૃતીય ચતુર્થ ચન્દ્રમાસ પણ ચદ્ર સંવત્સર રૂપ હોય છે, આ પ્રમાણે જાણી લેવું જોઈએ પરંતુ તતીય યુગ સંવત્સર કે જેનું નામ અભિવદ્ધિત છે, મુખ્ય રૂપ થી ૧૩ ચાન્દ્રમાને થાય છે. આ અભિવદ્વિત નામક યુગ સંવત્સર કયારે હોય છે? તે આને જવાબ આ પ્રમાણે છે કે ચન્દ્ર સંવત્સર દ્વિતીય ચન્દ્ર સંવત્સર અભિવૃદ્ધિત સંવત્સર ચન્દ્ર ચતુર્થ સંવત્સર અને અભિવદ્ધિત સંવત્સર આ રીતે પાંચ સંવત્સર રૂપ જે યુગ છે તેમાં સૂર્ય સંવત્સરની અપેક્ષાએ વિચાર કરવામાં આવે ત્યાર બાદ ઓછા પણ નહિ અને વધારે પણ નહિ આમ ફક્ત પાંચ જ વર્ષ હોય છે. સૂર્ય માસ ૩૦ અહોરાતને હોય છે, પરંતુ જે ચાંદ્રમાસ છે તે ૨૯ દિવસને તેમજ એક દિવસના ૬૨ ભાગમાંથી ૩૨ ભાગ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા