Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५६
जम्बूद्वीपप्रज्ञप्तिसूत्रे (यदा खलु भदन्त ! जम्बूद्वीपे दक्षिणार्दै वर्षाणां प्रथमा आवलिका प्रतिपद्यते तदा खलु उत्तराद्धेऽपि वर्षाणां प्रथमा आवलिका प्रतिपद्यते, यदा खलु उत्तरार्द्ध वर्षाणां प्रथमा आवलिका प्रतिपद्यते तदा खल जम्बूद्वीपे द्वी मन्दरस्य पर्वतस्य पूर्वपश्चिमेन अनन्तरपुरस्कृतसमये वर्षाणां प्रथमा आवलिका प्रतिपद्यते तदा खल जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्वपश्चिमेनानन्तरपुरस्कृतसमये वर्षाणां प्रथमा आवलिका प्रतिपद्यते, हन्त, गौतम ! यदा खलु भदन्त ! जम्बूद्वीपे २ दक्षिणा वर्षाणां प्रथमा आवलिका प्रतिपद्यते तथैव यावत् प्रतिपद्यते यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वेण वर्षाणां प्रथमा आव. लिका प्रतिपद्यते तदा खलु जम्बूद्वीपे पे मन्दरस्य पर्वतस्योत्तरदक्षिणेन अनन्तरपश्चात् कृतसमये वर्षाणां प्रथमा आवलिका प्रतिपन्ना भवति हन्त गौतम ! इति च्छाया।
व्याख्या-स्वयमूहनीया, एवं सर्वत्रापि आलापकप्रकारः स्वयमूहनीयः, विस्तरभयात् न पुनर्लिख्यते इति ।
एवम् 'आणापाणूण वि' आनतप्राणतेनापि वर्षाणामभिलापो भणितव्यः थोवेण वि' स्तोकेनापि 'लवेण वि' लवे नापि 'मासेण वि' मासेनापि 'उऊरण वि' ऋतुनापि 'एएसि सव्वेसिं जहा समयस्स अभिलावो तहा भाणियव्यो' एतेषामानप्राणादीनां सर्वेषां तथातेनैव रूपेणाभिलापो भणितच्यो यथा-येन प्रकारेण समयस्यामिलापो भणितस्तथैव, अणंतरपच्छाकडसमयंसि वासाणं पढमा आवलिया पडिवण्णा भवइ, हता गोयमा!' इस सूत्रकी व्याख्या सरल और स्पष्ट है अतः स्वयंही यह समझ में आसक्ती है जिस तरह का यह आलाप-प्रकार आवलिका के साथ कहा गया है 'एवं आणापाणूण वि, लवेण वि, मासेणं वि उ ऊएण वि' इसी तरह का आलाप प्रकार वर्षाकालका आनप्राण के साथ, लव के साथ, मास के साथ और ऋतु के साथ भी कहलेना चाहीये यही बात 'एएसि सव्वेसिं जहा समयस्स अभिलावो तहा भाणियव्वो' इस सूत्र द्वारा कही गई है समय के साथ जैसा पहिले अभिलाप कहा जाचुका है वैसा ही अभिलाप इन सबके साथ कहलेना चहिये इस अभिलाप का प्रकार आवलिका के साथ ऊपर में लिखाही जा चुका है। पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडसमयंसि वासाणं पढमा आवलिया पडिवण्णा भवइ हंता गोयमा !' मा सूत्रनी व्याच्या स२१ भने २५टते सम देवाय तवी छ. मेथी स्वयમેવ આ સમજવામાં આવી જાય તેમ છે. આ પ્રમાણે આ આલાપ પ્રકાર આવલિકાની સાથે सुवामा माया छ. 'एवं आणापाणूण वि, लवेण वि, मासेण वि उऊएण वि' २॥ तना જ આલાપ પ્રકાર વર્ષાકાળના આનપ્રાણની સાથે, લવની સાથે માસની સાથે અને ઋતુની साथै ५५५ ही देवान. पात एएसिं सव्वेसिं जहा समयस्स अभिलावा तहा भाणियव्वो' २॥ सूत्र १ हेवामा मावस छे. सभयनी साथे २ प्रमाणे पसi मभिता५ કહેવામાં આવેલ છે, તે જ અભિલાપ આ બધાની સાથે પણ કહી લેવું જોઈએ, આ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર