Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १६ सूर्यस्योदयास्तमननिरूपणम् २४५
सम्प्रति क्षेत्रपरावृत्या दिवसरात्र्यो विभागं न्यूनाधिकभावं च ज्ञातुं प्रश्नयन्नाह'जयाणं भंते' इत्यादि, 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं' यदा खलु भदन्त ! जम्बूद्वीपे द्वीपे मन्दरस्य मेरुपर्वतस्य पूर्वेण पूर्वस्मिन् दिविभागे' अट्ठारसमुहुत्ताणंतरे दिवसे भवई' अष्टादश मुहूर्तानन्तरो दिवसो भवति 'तयाणं पञ्चस्थिमेण वि' तदा खलु मन्दरस्य पर्वतस्य पश्चिमेन-पश्चिमदिग्विभागेऽपि अष्टादशमुहूर्तानन्तरो दिवसो भवति 'जयाणं पच्चत्थिमेणं' यदा खलु जम्बूद्वीपे मन्दरस्य पर्वतस्य पश्चिमायां दिशि अष्टा. दशमुहूर्तानन्तरो दिवसो भवति 'तयाणं जंबुद्दीवे दीवे मंदरस्स पव्ययस्त' तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य-मेरोः पर्वतस्य 'उत्तरदाहिणेणं साइरेगा दुवालसमुहुत्ता राई भवई' उत्तरदक्षिणेन उत्तरस्यां दक्षिणस्यां च दिशि सातिरेका द्वादशमुहर्तप्रमाणा रात्रि भवति तदा द्वाभ्यां मुहू कषष्टिभागाभ्यामधिका द्वादशमुहूर्तप्रमाणा रात्रि भवति यावता यावता भागेन राई भवई' हां, गौतम ! ऐसा ही होता है जब जंबूद्वीप नामके इस द्वीप मे मन्दर पर्वतके दक्षिण भाग में और उत्तर दिग्भाग मे कुछकम १८ मुहूर्त का दिवस होता है-तय जम्बूद्वीप नामके इस द्वीप में मन्दर पर्वत की पूर्व दिशा में कुछ अधिक १२ मुहर्त की रात्रि होती है।
'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वस्स पुरथिमेणं अट्ठारस मुहु ता. गंतरे दिवसे भवई' हे भदन्त ! जब जम्बूद्वीप नामके इस द्वीप में मन्दर पर्वतकी पूर्व दिशा में कुछ कम १८ मुहूर्त का दिवस होता है 'तयाणं पच्चत्थिमेणवि' तब मन्दर पर्वत की पश्चिम दिशा में भी कुछ कम १८ मुहर्त का दिवस होता है
और जब मन्दर पर्वत की पश्चिम दिशामें कुछ कम १८ मुहूर्त का दिवस होता है 'तयाणं जंबुद्दीवे दीवे मंदरस्म पन्वयस्स उतरदाहिणेणं साइरेगा दुबालसमुहत्ता राई भवइ' तब इस जम्बूद्वीप नामके द्वीप में मन्दर पर्वत की उत्तर दिशा में और दक्षिण दिशा में कुछ अधिक १२ मुहूर्त की रात्रि होती है क्यों कि जितने २ भाग से हीन दिवस होने लगता है उतने उतने भाग ગૌતમ! આ પ્રમાણે જ થાય છે. જયારે જ બૂઢીપ નામક આ દ્વીપમાં મંદરપર્વતના દક્ષિણ ભાગમાં અને ઉત્તરદિભાગમાં કંઈક કમ ૧૮ મુહૂતને દિવસ થાય છે ત્યારે જંબુદ્વીપ નામક આ દ્વીપમાં મંદર પર્વતની પૂર્વ દિશામાં કંઈક અધિક ૧૨ મુહૂર્તની રાત્રિ હોય છે.
__ 'जयाणं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेण अट्ठारस मुहु ताणंतरे दिवसे भवई' 8 मत ! न्यारे भूदी नाम मा द्वीपमा म२५पतनी पूर्व दिशामा ५ उभ १८ भुताना वस थाय छ 'तयाणं पच्चत्थिमेणं वि' त्यारे भरपतनी पश्चिमMAHi ५५५ ४४ ४ १८ भुताना स थाय छ. 'तयाणं जंबुद्दीवे दीवे मंदरस्स पवयस्स उतर दाहिणेणं साइरेगा दुवालस मुहु ता राई भवई' त्यारे मापूदी५ नाम: દ્વીપમાં મંદિર પર્વતની ઉતરદિશામાં અને દક્ષિણ દિશામાં કંઈક અધિક ૧૨ મુહૂર્ત જેટલી
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર