Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १५ नक्षत्राधिकारनिरूपणम् शतैः सप्तषष्ठयधिकानि ३६७ तैर्मध्यः १०९८८०, एकलक्षोऽष्टानवति योजन लक्षणो राशि गुण्यते तदा चतस्रः कोटणे द्वौ लक्षौ षण्णवतिः सहस्राणि षट्शतानि ४०२९६६०० एतेषा मायेन राशिना एकविंशतिसहस्राणि नवशतानि षष्टय धिकानि इत्येवं भागो हियते तदा लब्धानि अष्टादश शतानि पञ्चत्रिंशदधिकानि १८३५, एतावतो भागान् योजनस्य प्रतिमुहूर्त नक्षत्रं गच्छतीति । इदश्च भागात्मक गतिविचारणं चन्द्रसूर्यनक्षत्रत्रयाणां यथोत्तरं गतिशीघ्रत्वे सप्रयोजनं भवति तथाहि-सर्वेभ्यः शीघ्रगतिकानि नक्षत्राणि भवन्ति मण्डलयोक्तभागीकृतस्य पश्चत्रिंशदधिकाष्टदशशतभागाना एकैफस्मिन् मुहूर्ते आक्रमणात् नक्षत्रापेक्षया मन्दगतयः चन्द्रापेक्षया शीघ्रगतयः सूर्या भवन्ति, एकैकस्मिन् मुहूर्ते त्रिंशदधिकाष्टादशशतभागानामेव सूर्येणाक्रमणात् सूर्यापेक्षयाऽपि मन्दगतय श्चन्द्रा भवन्ति, एकैकस्मिन् मुहूर्ते अष्टषष्टयधिक सप्तशतभागानामेव चन्द्रराकमणात् । भौमादिग्रहास्तु वक्रानुवक्रादिगतिभावतोऽनियतगतिकाः तस्मात् कारणात् न तेषां ग्रहाणां मण्डलादि आते हैं। अब इस ३६७ राशि द्वारा १०९८०० राशि को गुणित किये जाने पर ४०२९६६०० राशि आजाती है इस राशि में २१९६० का भाग देने पर १८३५ भाग आते हैं। इतने एक योजन के भागों तक नक्षत्र प्रति मुहूर्त में जाता है इस प्रकार से यह भागात्मक गति का विचार चन्द्र सूर्य और नक्षत्र इन तीनों की शीघ्रगति की विचारणा में प्रयोजन सहित है जैसे सर्व से शीघ्र गति वाले नक्षत्र हैं क्योंकि वे उक्त भागीकृत मंडल के १८३५ भागों तक एक मुहूर्त में गति करते हैं। नक्षत्रों की अपेक्षा मन्द गतिवाले तथा चन्द्र की अपेक्षा शीघ्र गतिवाले सूर्य हैं क्योंकि वे एक एक मुहूर्त में मंडल के १८३० भागों तक गति करते हैं सूर्य की अपेक्षा मन्द गति वाले चन्द्र हैं क्योंकि वे एक एक मुहूर्त में मंडल के ७६८ भाग तक ही गति कर पाते हैं । भौम आदि जो ग्रह हैं ये वक्रानु वक्रादि गति वाले होने के कारण अनियत गतिवाले होते हैं। इसीलिये उनके ૧૦૯૮૦૦૦ રાશિને ગુણિત કરવાથી ૪૦૨૬૬૦૦ રાશી આવી જાય છે. આ રાશિમાં ૨૧૯૬૦ ને ભાગ કરવાથી ૧૮૩૫ ભગ આવે છે. આટલા એક જનના ભાગો સુધી નક્ષત્ર પ્રતિ મુહૂર્તમાં જાય છે. આ પ્રમાણે આ ભાગાત્મક ગતિને વિચાર ચન્દ્ર સૂર્ય અને નક્ષત્ર એ ત્રણેની શીવ્ર ગતિની વિચારણામાં પ્રોજન સહિત છે. જેમ બધાથી શીધ્રણામી નક્ષત્ર છે કેમકે તેઓ ઉક્ત ભાગીકૃતમંડળના ૧૮૩૫ ભાગ સુધી એક મુહૂર્તમાં ગતિ કરે છે. નક્ષત્રોની અપેક્ષાએ મંદગતિવાળા તેમજ ચન્દ્રની અપેક્ષાએ શીવ્ર ગતિવાળા સૂર્યો છે. કેમકે તેઓ એક-એક મુહુર્તમાં મંડળના ૧૮૩૦ ભાગો સુધી ગતિ કરે છે. સૂર્યની અપેક્ષાએ મંદગતિવાળા ચંદ્રો છે કેમકે તેઓ એક મુહૂર્તમાં મંડળના ૭૬૮ ભાગે સુધી જ ગતિ કરવામાં સમર્થ છે. ભૌમ વગેરે જે રહે છે તે વક્રાનુવાદિ ગતિવાળા હોવાથી અનિયત ગતિવાળા હોય છે તેથી તેમના સંબંધમાં
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રો