Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे सम्प्रति चतुर्यमण्डलादिष्वतिदेशमाह - 'एवं खलु एएणं उवाएणं' इत्यादि, 'एवं खलु एएणं उवाएणं' एवं खलु एतेन मंडलदर्शितोपायेन प्रकारेण 'जाव संकममाणे संकममाणे अत्र यावत्पदेन 'पविसमाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं' इत्यस्य ग्रहणं भवति, ततश्च प्रविशन् मेरोरभिमुखं गच्छन् चन्द्रः तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संक्रामन् संक्रामन् 'तिष्णि तिण्णि जोयणाई' त्रीणि त्रीणि योजनानि 'छण्णउइंच पंचावण्णे भागसए' षण्णवतिं च पश्चपञ्चाशदधिकानि भागशतानि 'एगमेगे मंडले मुहुत्तगई णिवुद्धमाणे णिवुद्धेमाणे एकैकस्मिन् मण्डले मुहूर्तगति निवर्द्धयन् निवर्द्धयन्-हापयन् हापयन् त्यजन् त्यजन् 'सव्वभंतरं मंडलं उवसंकमित्ता चार चरई' सर्वाभ्यन्तरमण्डलमुपसंक्रम्य संप्राप्य चारं गति चरति-करोति । अत्र विशेषत उपपत्तिः सूर्यप्रस्तावे प्रदर्शिता न पुनरत्र प्रदर्श्यते विस्तरभयादिति चतृ दशसूत्रम्-सू० १४ ॥
चन्द्राधिकारं निरूप्य नक्षत्राधिकारं दर्शयति, तत्र-नक्षत्राधिकारे अष्टौ द्वाराणि भवन्ति, तथा मण्डलसंख्या प्ररूपणा १, मण्डल चारक्षेत्रप्ररूपणा २, अभ्यन्तरादि मण्डल
अब सूत्रकार चतुर्थ मंडलादि कों में अतिदेश का कथन करते हैं-'एवं खलु एएण उवाएणं जाव संकममाणे २' इस तरह से इन पूर्वोक्त तीन मंडलों में प्रदर्शित रीति के अनुसार मेरु के सन्मुख जाता हुआ चन्द्र तदनन्तर मंडल से तदनन्तर मंडल पर संक्रमण करता हुआ 'तिणि जोयणाई' तीन तीन योजन एवं 'छण्णउइं च पंचावण्णे भागसए' ९६५५ भागों तक 'एगमेगे मंडले मुहत्तगई निवुद्धेमाणे २' एक एक मंडल पर मुहूर्त गति को कम करता हुआ 'सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरई' सर्वाभ्यन्तर मंडल पर आकर अपनी गति करता है। यहां पर विशेष और सब कथन सूर्य प्रकरण में प्रकट किया जा चुका है उसे यहां ग्रन्थ के विस्तार होजाने के भय से पुनः हम प्रकट नहीं करते हैं ॥१४॥
चन्द्र के अधिकार का निरूपण करके अब सूत्रकार नक्षत्र के अधिकार का निरूपण करता हैं इस नक्षत्राधिकार में ८ द्वार हैं-(१) मंडलसंख्याप्ररूपणा (२)
व सूत्र॥२ यतु मामा मतिनु ध्यान ४२ ७. एवं खलु एएणं उवाएणं जाव संकममाणे २' मा प्रमाणे ये पूरित अY मामा प्रशित रीत भु०४५ મેરુની સન્મુખ જત ચન્દ્ર તદનંતર મંડળથી તદનંતર મંડળ પર સંક્રમણ કરતા-કરતે 'तिण्णि जोयणाई' त्र- योन तभ०४ 'छण्णज्इं च पंचावण्णे भागसए' ८९५५ मा सुधी 'एगमेगे मडले मुहत्तगई निवुद्धेमाणे २' ४-४ में 30 3५२ मुत गति२ म५स८५ ५२ते सव्वभंतर मंडल उवसंकमित्ता चार चरई' सालयतरम' ५२ आवीन પિતાની ગતિ કરે છે. અહીં વિશેષ બધું કથન સૂર્યપ્રકરણમાં પ્રકટ કરવામાં આવેલું છે. ગ્રન્થ વિસ્તારભયથી પુનઃ તે કથન અત્રે પ્રકટ કરતા નથી. ૧૪
ચન્દ્રના અધિકારનું નિરૂપણ કરીને હવે સૂવકાર નક્ષત્રના અધિકારનું નિરૂપણ કરે
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા