Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १५ नक्षत्राधिकारनिरूपणम्
२०३ कियत्या अवाधया कियत्प्रमाणकेन व्यवधाने नेत्यर्थः 'सव्वबाहिरए णवत्तमंडले पन्नते' सर्ववाह्य नक्षत्रमण्डलं प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचदसुतरे जोयणसए' पञ्चदशो तरं योजनशतं 'अबाहाए सव्वबाहिरए णक्ख तमंडले पत्रत्ते' अवाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तं-कथितम्, सूत्रमिदं नक्षत्रजात्यपेक्षया ज्ञातव्यम, अन्यथा सर्वाभ्यन्तरमण्डलवत्तिनाम् अभिजित् प्रभृति द्वादशनक्षत्राणां सर्वदैवावस्थितमण्डलकत्वेन सर्ववाद्यमण्डलस्यैवाभावात्, तदयमर्थः सर्वाभ्यन्तरनक्षत्रमण्डलजातीयात् सर्वबाह्य नक्षत्रमण्डल जातीयं पञ्चदशोतराणि योजनशतानि अबाधया प्रज्ञप्तमिति तृतीय द्वारम् ॥ ___सम्प्रति-अन्तरद्वारमाह-‘णक्यत्तमंडलस्स गं' इत्यादि, ‘णक्खत्तमंडलस्स णं भंते ! मंडलाओ केवइयाए अवाहाए सव्ववाहिरए णक्ख त मंडले पण्णत्ते' हे भदन्त ! सर्वाभ्यन्तर नक्षत्र मंडल से कितनी दूर सर्वबाह्य नक्षत्र मंडल कहा गया है ? इसके उ तर में प्रभु कहते है 'गोयमा! पंचदसुतरे जोयणमए अवाहाए सच्च बाहिरए णक्ख तमंडले पन्नते' हे गौतम ! सर्वाभ्यन्तर नक्षत्र मंडल से सर्ववाहय नक्षत्र मंडल ११५ योजन दूर कहा गया है यह सूत्र नक्षत्रजाति की अपेक्षा से कहा गया जानना चाहिये नहीं तो सर्वाभ्यन्तर मंडलवर्ती जो अभिजित् आदि १२ नक्षत्र हैं ये सर्वदा ही अवस्थित मंडल वाले रहते हैं इसलिये उनके सर्वबाहय मंडल का अभाव रहता है तो फिर यह सूत्र कथन कैसे संगत हो सकेगा, इसलिये इस कथन को सामान्य नक्षत्रमंडल की अपेक्षा से ही कहा गया जानना चाहिये अर्थातू सर्वाभ्यन्तर नक्षत्रमंडल जातीय नक्षत्र मंडल से सर्ववाहय नक्षत्रमंडल जातीय नक्षत्र मंडल ११५ योजन दूर पर है।
अन्तरद्वार कथन गौतमस्वामी ने प्रभु से इस में ऐसा पूछा है-'णक्खत मंडलस्सणं भंते ! मंडलाओ केवइयाए अबाहाए सव्वबाहिरए णक्ख तमंडले पण्णते' 3 मत! सत्य तर નક્ષત્ર મંડળથી કેટલે દૂર સર્વબાહા નક્ષત્ર મંડળ કહેવામાં આવેલ છે? એના જવાબમાં प्रभु हे छ-'गोयमा ! पंचसुत्तरे जोयणसए अबाहाए सव्वबाहिरए णक्ख तमंडले पानते। હે ગૌતમ! સર્વાર્થાતર નક્ષત્ર મંડળથી સર્વબાહ્ય નક્ષત્ર મંડળ ૧૧૫ પેજન દ્વર કહેવામાં આવેલ છે. આ સૂત્ર નક્ષત્ર જાતિની અપેક્ષાએ કહેવામાં આવેલું છે, એવું જાણવું જોઈએ નહિતર સર્વાત્યંતરમંડળવતી જે અભિજિત વગેરે ૧૨ નક્ષત્ર છે તે સર્વદા અવસ્થિત મંડળવાળા રહે છે. એટલા માટે તેમને સર્વબાહ્યમંડળને અભાવ રહે છે, તે પછી આ સૂત્રનું કથન કેવી રીતે સંગત કહી શકાય, એટલા માટે આ કથનને સામાન્ય નક્ષત્ર મંડળની અપેક્ષાએ જ કહેવામાં આવેલું છે એવું જાણવું જોઈએ. એટલે કે સર્વાંતર નક્ષત્રમંડળ જાતીય નક્ષત્રમંડળથી સર્વબાહ્ય નક્ષત્રમંડળ જાતીય નક્ષત્રમંડળ ૧૧૫જનદર છે.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર