Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू०१५ नक्षत्राधिकारनिरूपणम्
२०१ नक्षत्राणि तेषां प्रत्येकमेकैकमण्डलस्य सद्भावेनाष्टाविंशति मण्डलानीति कथयितुं युक्तं न वष्टौ मण्डलानि, तथापि अष्टाविंशतेरपि नक्षत्राणां प्रतिनियतस्वस्वमण्डलेषु एतावत्स्वेव संचरणात्, यथा चाष्टमण्डलेष्वेव सर्वेषां नक्षत्राणां सञ्चरणं भवति तथा दर्शयिष्यति । एतदेव क्षेत्रविभा गेन दर्शयति-'जंबुद्दीवे दीवे' इत्यादि, 'जंबुद्दीवे दीवे केवइयं ओगाहित्ता' जम्बूद्वीपे द्वीपेसर्वद्वीपमध्यजम्बूद्वीपे कियत् कियत्प्रमाणकं क्षेत्रमवगाह्य 'केवइया णक्खत्तमंडला पमता' कियन्ति-कियत्संख्यकानि नक्षत्रमण्डलानि प्रज्ञप्तानि-कथितानि, इति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे सर्वद्वीपमध्य जम्बूद्वीपे 'असीयं जोयणसयं ओगाहित्ता' अशी योजनशतमवगाह्य -अशीत्यधिकमेकं योज. नशतं जम्बूद्वीपमध्ये अवगाहनं कृता, 'एत्थ णं दो णक्खत्तमंडल! पनत्ता' अत्र-एतस्मिन्नन्तरे द्वे नक्षत्रमण्डले प्रज्ञप्ते-कथिते 'लवणे णं भंते ! समुद्दे' लवणे खलु भदन्त ! समुद्रे, हे भदन्त ! लवणनामके प्रथमसमुद्रे 'केवइयं ओगाहित्ता' कियत्प्रमाणकं क्षेत्रमवगाह्य-तत्र कहना चाहिये-परंतु ऐसा जो यहाँ पर कहा गयाहै उसका कारण ऐसा है कि ये २८ नक्षत्र इतने ही प्रतिनियत अपने २ मंडलों मे सञ्चरण करते हैं कि जिससे इनका संचरण ८ मंडलों में ही हो जाता है इसी बातको सूत्रकारने क्षेत्र विभाग द्वारा इस प्रकार से प्रकट किया है इस में सर्व प्रथम गोतमस्वामी ने प्रभु से ऐसा पूछा है-'जंबुद्दीवे दीवे केवइयं ओगाहित्ता केवइयं णक्खत्त मंडला पन्नता' हे भदन्त ! इस जम्बूद्वीप नामके द्वीप में कितने प्रमाण क्षेत्र को अवगाहित करके कितने नक्षत्र मंडल कहे गये हैं ? इसके उत्तर में प्रभु ने उन से कहा-'गोयमा ! जंबुद्दीवे दीवे असीयं जोयणसयं ओगाहित्ता एत्थ णं दो णक्खत्तमंडला पन्नत्ता' हे गौतम ! इस जम्बूदीप नामके द्वीप में १८० योजन प्रमाण क्षेत्र को अवगाहित करके दो नक्षत्र मंडल कहे गये हैं। 'लवणेणं भंते ! 'गोयमा ! अटू णखत्तम डला पण्णत्ता' गौतम ! नक्षत्रम मा वामां मावला. યદ્યપિ નક્ષત્ર ૨૮ છે અને એમનામાંથી દરેકને એક–એક મંડળ હોવાથી ૨૮ મંડળે કહેવામાં આવ્યા છે પરંતુ એવું જે અહીં કહેવામાં આવ્યું છે તેનું કારણ આ પ્રમાણે છે કે એ ૨૮ નક્ષત્ર આટલા જ પ્રતિનિયત પત–પિતાના મંડળમાં સંચરણ કરે છે. જેથી એમનું સંચરણ ૮ મંડળમાં જ થઈ જાય છે. એજ વાતને સૂત્રકારે ક્ષેત્ર વિભાગ વડે આ પ્રમાણે પ્રકટ કરી છે. આમાં સર્વ પ્રથમ ગૌતમસ્વામીએ પ્રભુને એવી રીતે પ્રશ્ન ध्ये जे'जंबुद्दीवे दीवे केवइयं ओगाहित्ता केवइयं णक्खत्तमंडला पन्नत्ता है मत ! । જબૂદ્વીપ નામક દ્વીપમાં કેટલા પ્રમાણક્ષેત્રને અવગાહિત કરીને કેટલા નક્ષત્ર મંડળ કહેવામાં भावना छ ? भान पाममा प्रभुमे तेने ४थु-गोयमा ! जंबुद्दीवे दीवे असीयं जोयणसयं ओगाहित्ता एत्थणं दो नक्खत्तमंडला पन्नत्ता' गौतम ! या पूदी५ नाम दीपमा १८० योन प्रमाण क्षेत्र माहितरीन मे नक्षत्रमा ४ामा मासा छ ? 'लवणेणं
ज० २६ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર