Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे
द्वितीयमण्डलमुपसंकम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियत्प्रमाणकं क्षेत्रं गच्छ तोति प्रश्नः, पृच्छया संगृह्यते, भगवानाह - 'गोपमा' इत्यादि, 'गौयमा' हे गौतम ! 'पंचजोयणसहरसाई' पञ्च योजनसहस्त्राणि 'एकंव एकवीसं जोयणसयं' एकचैकविंशर्ति योजनशतम्, एकविंशत्यधिकयेक योजनशतनित्यर्थः 'एक्कारसयसट्ठे भागस हस्से गच्छर' एकादश च षष्टिभाग सहस्त्राणि षष्ट्यधिकानि एकादश भागसहस्राणि गच्छति, 'मंडल तेरसर्हि जाव छेत्ता' मण्डलं च त्रयोदशभि र्भागसहस्रैः सप्तभिश्च शतैः पञ्चविंशत्यधिकमागैश्छित्वा - विभ ज्येति कथमेतावत्प्रमाणं भवतीति सूर्यप्रस्तावे उपपत्तिपूर्वकं प्रदर्शितम् इहापि तेनैव रूपेण ज्ञातव्यं विस्तरभयान पुनर्लिख्यते इति द्वितीयमण्डलम् २ ॥
सम्प्रति तृतीयं सर्वबाधमण्डलं दर्शयितुमाह- 'जयाणं' इत्यादि, 'जयाणं मंते ! बाहिरतच्चं पुच्छा, हे भदन्त ! यदा खलु चन्द्रः सर्वबाह्यं तृतीयमण्डलमुपसंकम्य चारं चरति तदा खलु एकैकेन मुहूर्तेन कियत्प्रमाणकं क्षेत्रं गच्छतीति प्रश्नः पृच्छया संगृह्यते, भगवा में जाता है ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! पंच जोयणसहस्साई एक्कं च एक्कवीस जोयणसयं' हे गौतम ! तब वह ५१२१ योजन और 'एक्का रस य सट्टे भागसहस्से गच्छ' ११६० भाग तक जाता है 'मंडलं तेरसहिं जाव छेत्ता' तथा इसे १३७२५ से विभक्त करके ऐसा कहना चाहिये कि वह ५१२१ योजन तक उस मंडल पर जाता है । इतना इसका चार क्षेत्र कैसे होता है तो यह सब कथन सूर्य प्रकरण में देखलेना चाहिये विस्तार होने के भय से हम यहां उसे नहीं प्रकट कर रहे है ।
११६० 93924
तृतीय सर्वबाहय मंडलवक्तव्यता
इस में गौतमस्वामी ने प्रभु से ऐसा पूछा है - 'जपा णं भंते ! बाहिरतच्च पुच्छा' हे भदन्त ! जब चन्द्र सर्वबाहय तृतीय मंडल पर पहुंच कर अपनी गति क्रिया करता है तब वह एक मुहूर्त में कितने क्षेत्र को पार कर देता है ? इस
१९४
ઉપર પહાંચીને પેાતાની ગતિ કરે છે, ત્યારે તે એકમુહૂર્તમાં કેટલા ક્ષેત્ર સુધી જાય છે? या प्रश्नमा उत्तरमा अछे - 'गोयमा ! पंच जोयणसहस्साई एकंच एक्कवी सं जोयणसयं' हे गौतम! त्यारे ते ५१२१ योजन ने 'एक्क रस य सट्टे भागसहस्से गच्छर' ११६० भाग पर्यन्त भय हे, 'मंडलं तेरसहिं जाव छेत्ता' तथा तेने १३७२५ थी विल કરીને એમ કહેવું જોઇએ કે ૫૧૨૧૩૭o ચેાજન સુર્પી એ મંડલ પર જાય છે. એનુ ચર ક્ષેત્ર કેવી રીતે થાય છે? તે આ વિષયમાં સઘળું કથન સૂર્ય પ્રકરણમાં જોઈ લેવુ જોઇએ વિસ્તાર થવાના ભયથી અમે અહિયા તે દર્શાવેલ નથી.
તૃતીય સČખાામડળ વક્તવ્યતા यामां गौतमस्वामी अने वो प्रश्न पुच्छा' हे लढत ! न्यारे यन्द्र सर्वमाह्य तृतीयभडे
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
छे 'जयाणं भंते! बाहिरतच्च उपर यहांथीने पोतानी गति-डिया