Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०५
जम्बूद्वीपप्रज्ञप्तिसूत्रे विशेष आख्यात इतिवदेत् इति ।।
सम्प्रति-तमस आयामादिकं ज्ञातुं प्रश्नयन्नाह-'तयाणं' इत्यादि, 'तयाणं भंते ! अंधयारेकेवइए आयामेणं पन्नत्ते' हे भदन्त ! तदा सर्वभ्यन्तरमण्डलसञ्चरकाले अन्धकारः कियता
आयामेन-दैयण प्रज्ञप्त:-कथित इति गौतमस्य प्रश्नः,भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्ठात्तरि जोयणसहस्साई' अष्ट सप्तति योजनसहस्त्राणि 'तिण्णि य तेत्तीसे जोय णसए' त्रीणि च त्रयस्त्रिंशद् योजनशतानि, प्रयस्त्रिंशदधिकानि त्रीणि योजन शतानीत्ययः, 'तिमागं च पाया मेणं पण्णते त्रिभागं च योजनस्यायामेन-दैर्येण प्रज्ञाप्त:-कथितः, अन्धकारस्तु अष्ट सप्ततिसहस्राणि त्रयस्त्रिंशदधिकानि त्रीणि योजनशतानि त्रिभागं चैकस्य योजनस्य ७८३३३ केन०आयामेन प्रज्ञप्त इत्यर्थः। अवस्थिततापक्षेत्र संस्थित्यायामवद् अत्रापि आयामो ज्ञातव्या, तेन मेरुपर्वत संबन्धि पश्चसहस्रयोजनानि अधिकानि मन्तव्यानि,सूर्यप्रकाशाभाववति क्षेत्रे स्वभावत एव अन्धकार साम्राज्यात् गिरिकन्दरादौ तथा प्रत्यक्षतो दर्शनादिति ॥ ___ यथा पूर्वानुपूर्वी व्याख्यानाङ्गं तथैव पश्चानुपूर्वी अपि व्याख्यानाङ्गमिति कृत्वा सम्मति (तयाणं भंते । अंधयारे केवइए आयामेणं पण्णत्ते) हे भदन्त सर्वाभ्यन्तर मंडल में संचकरण काल में अन्धकारका आयाम कितना कहा गया है ? इसके उत्तर में प्रभु कहते हैं (गोयमा! अहहत्तरि जोयणसहस्साई) हे गौतम ! ७८ हजार (तिणि य तेत्तीसे जोयणसए) ३३३ (तिभागं च आयामेणं पण्णत्ते):योजन जितना है, अवस्थित तापक्षेत्र की संस्थिति के आयाम की तरह यहां पर भी
आयाम जानना चाहिये इस से मेरुपर्वत संबंधि पांच हजार योजन अधिक मानना चाहिये सूर्य प्रकाशाभाव वाले क्षेत्र में स्वभाव से ही अन्धकार का साम्रल्य होने से गिरिकन्दरादि को में-ऐसा प्रत्यक्ष से ही देखा जाता है.
जिस तरह पूर्वानुपूर्वी व्याख्यानका अङ्ग होता है उसी प्रकार पश्चानुपूर्वी भी व्याख्यान का अङ्ग है ऐसा समझकर अब गौतमस्वामी पश्चानुपूर्वी के द्वारा भाट गौतमस्वामी प्रभुने प्रल ४२ छ-'तयाणं भंते ! अंधयारे केवइए आयामेणं पण्णत्ते । ભદંત ! સર્વાત્યંતર મંડળમાં સંચરણકાળમાં અંધકારને આયામ કેટલો કહેવામાં આવેલ છે? येना स्वामी प्रभु हे छे-'गोयमा ! अट्टहत्तरि जोयणसहस्साई' हे गौतम ! ७८ २ 'तिण्णि य तेत्तीसे जोयणस्स' 333 'तिभागं च आयामेणं पण्णत्ते' ३ योन सोछ. અવસ્થિત તાપક્ષેત્રની સંસ્થિતિના આયામની જેમ અહીં પણ આયામ જાણુ ઈએ. આથી મેરુપર્વત સંબંધી પાંચ હજાર ચેજને અધિક માનવા જોઈએ. સૂર્યપ્રકાશના અભાવવાળા ક્ષેત્રમાં સ્વભાવથી જ અંધકારનું સામ્રાજ્ય હોવાથી ગિરિ કંદરાદિકે માં-આ પ્રમાણે પ્રત્યક્ષ રૂપમાં જોવામાં આવે છે.
જે પ્રમાણે પૂર્વાનુમૂવી વ્યાખ્યાનનું અંગ હોય છે, તે પ્રમાણે પશ્ચાનુપૂર્વી પણ વ્યાખ્યાનનું અંગ છે. આમ સમજીને હવે ગૌતમસ્વામી ! પશ્ચાનુપૂવી દ્વારા તાપક્ષેત્રની
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર