Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७२
जम्बूद्वीपप्रज्ञप्तिसूत्रे कम्भाभ्यां भवतीति भावः 'तिण्णि य जोयणसयसहस्साई पाणरसजोयणसहस्साई अऊणापाउई च जोयणाई किंचि विसेसाहिए परिवखेवेणं पन्नते' त्रीणि च योजनशतसहस्राणि त्रीणि योजनलक्षसंख्यकानि, इत्यर्थः पञ्चदशयोजनसहस्राणि एकोननवति योजनानि ३१५०८९ किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तम्-कथितम् यदा आयामविष्कम्भयोः ९९६४० एतावन्मानं भवति तदा परिक्षेप ३१५०८९ प्रमाणमेतावत् कथं भवतीति जिज्ञा सुना सूर्यमण्डलाधिकारकथितोपपतिरनुशीलनीया विस्तरभयाद् अनुपयोगाच्च नात्र पुन यक्तिः प्रदर्शितेति प्रथमसर्वाभ्यन्तरचन्द्रमण्डलविचार इति । अथ द्वितीय सर्वाभ्यन्तरचन्द्रमण्डलं दर्शयितु माह-'अभंतराणंतरे' इत्यादि, 'अब्भंतराणंतरे साचेव पुच्छा' अभ्यन्तरानन्तरे सै। पृच्छा, हे भदन्त ! अभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डल कि यदायामविष्काभ्यां कियता परिक्षेपेण प्रज्ञप्तमितिपृच्छा-प्रश्नः संगृह्य ते, भगवानाह-'गोयमा पण्णरस जोयणसहस्साइं अऊणाणउइं च जोयणाई किंचि विसेसाहिए परिक्खे. वेणं पण्णते' ३१५०८९ योजन से कुछ अधिक परिधिवाला है। यदि यहां पर ऐसी आशंका की जाबे कि-'जब ९९६४० योजन का इसका आयाम और विष्कम्भ है तो परिधिका इतना प्रमाण कैसे होता है ? तो इस के समाधान निमित सूर्यमण्डलाधिकार में कथित युक्ति-अनुशीलनीय है। __ विस्तार होजाने के भय से हम उसे यहाँ पुनः प्रकट नहीं कररहे हैं। प्रथम सर्वाभ्यन्तर चन्द्र मंडल के आयामादि का विस्तार समाप्त
द्वितीय सर्वाभ्यन्तर चन्द्र मंडल के आयामादिका विचार 'अभंतराणंतरे साचेव पुच्छा' हे भदन्त ! सर्वाभ्यन्तर चंद्र मंडलके अनन्तर जो द्वितीय चन्द्र मण्डल है वह आयाम और विष्कम्भ की अपेक्षा कितने प्रमाण वाला है तथा विक्खंभेणं पण्णत्ते' मा भर पडणे छ, तमा 'तिष्णि य जोयणसयसहस्साई पण्णरस जोयणसहस्साई अउणाण उई च जोयणाई किं चि विसेसाहिए परिक्खेवेणं पण ते' ૩૧૫૦૮૯ ચેાજન કરતાં કંઈક અર્ષિક પરિધિવાળે છે. જે અહીં એવી આશંકા કરવામાં આવે કે જ્યારે ૯૯૬૪૦ એજન જેટલે આને આયામ અને વિખંભ છે તે પરિધેિનું આટલું પ્રમાણ કેવી રીતે સંભવી શકે ? એના સમાધાનના નિમિતે સૂર્યમંડળમાં કથિતયુક્તિ અનુશીલનીય છે.
વિસ્તારભયથી અમે અહીં તે ફરી સ્પષ્ટ કરતા નથી. પ્રથમ સવ્યંતર ચન્દ્રમંડળના આયામાદિને વિસ્તાર સમાપ્ત.
દ્વિતીય સત્યંતર ચંદ્રમંડળના આયામાદિ વિશે વિચાર
'अभंतराणंतरे सा चेव पुच्छा' 3 मत ! सालयतर यम पछी २ तीय ચંદ્રમંડળ છે. તે આયામ અને વિધ્વંભની અપેક્ષાએ કેટલા પ્રમાણવાળે છે તેમજ આની परिधिनु भा छ १ मेगा पाम प्रभु ई -'गोयमा ! णवणउई जोवण
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર