Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १७३ इत्यादि, 'गोयमा' हे गौतम ! 'णवणऊइ जोयणसहस्साई' नवनवति योजनसह. त्राणि 'सतय बारसुनरे जोयणसए' सप्त च द्वादशोत्तराणि योजनशतानि 'एगावणं एगसहिभागे जोयणस्स' एकपश्चाशच्चैकपष्टिभागान् योजनस्य 'एगसट्ठिभागं च सत्तहा छे ता' योजनस्यैकं षष्टिभाग सप्तधा पुनश्छित्वा-विभिध 'एगं चुणियामागं आया मविक्संभेणं' एकंच चूर्णिकाभागमायामविष्कम्भाभ्यां दैर्ध्य विस्ताराभ्याम् सर्वाभ्यन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम् तद्यथा-एकतश्चन्द्रौ द्वितीयमण्डले संक्रमणं कुर्वन् ट्त्रिंशद योजनानि पश्चविंशति चैकषष्टिभागान् योजनस्य एकस्य चैकषष्टिभागस्य सप्तधा छिन्त्रस्य संबन्धि चतुरोभागान् परित्यज्य संक्रमणं करोति, अपरतोऽपि एतावत्प्रमाणकान्येव योजनानि परित्यज्य संक्रमणं करोति द्वितीयश्चन्द्रः उभयोः संकलने सति भवति द्वासप्तति योजनानि एकपञ्चाशदेकपष्टिभागाः योजनस्य एकस्यैकषष्टिभागस्य सप्तधा छिन्त्रस्य सम्बन्धी परिधि का प्रमाण इसका कितना है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा णव. नउई जोयणसहस्साई सनय बारसुत्तरे जोयणसए' गौतम ! ९९६१२ योजन का 'एगावण्णं एगसहिभागे जोयणस्स' और एक योजन के ६१ भागों में से ५१ भाग प्रमाण का तथा 'एगसहिभागंच सत्तहा छि ता एगं चुणियाभागं आया. मविक्खंभेणं' ६१ भागों में से किसी एक भाग के कृत-किये गये ७ टुकडो में से एक टुकडे प्रमाण का द्वितीय चन्द्रमण्डलका आयामविष्कम्भ है ! इसका तात्पर्य ऐसा है कि एक तरफ चन्द्र का द्वितीय चन्द्रमण्डल पर संक्रमण करता हआ ३६२५ योजन को तथा १ भागके विभक्त किये गये ७ भागों में से ४ भागो को छोडकर संक्रमण करता है, दूसरी तरफ दूसरा चन्द्र भी इतने ही प्रमाण योजन को छोडकर संक्रमण करता है दोनों का योग ७२१, योजन का तथा एकषष्ठि भागों में गृहीत १ भाग के कृत ७ भागों में से एक भाग जो कि सहस्साई सतय बारसुतरे जोयणसए' गौतम ! ८६७१२ योगनना 'एगावणं एसटि भागे जोयणस्स' भने । योभनना ६१ लागाभांथी ५१ लास प्रमानातभर 'एगसद्विभागं च सतहा छिता एगं चुण्णियामागं आयामविक्खंभेणे' ६१ लागीमा કેઇ એક ભાગના કરવામાં આવેલા ૭ કકડાઓમાંથી એક કકડા જેટલા પ્રમાણને દ્વિતીય ચંદ્રમંડળને આયામ-વિઝંભ છે. તાત્પર્ય આ પ્રમાણે છે કે એક તરફ ચન્દ્ર દ્વિતીય ચન્દ્રમંડળ પર સંક્રમણ કરતા-કરતે ૩૬૨ જનને તેમજ ૧ ભાગના વિભક્ત કરવામાં આવેલા છ ભાગમાંથી ૪ ભાગેને છોડીને સંક્રમણ કરે છે. બીજી બાજુ બીજે ચન્દ્ર પણ આટલા જ પ્રમાણમાં એજનને મૂકીને સંક્રમણ કરે છે. બન્નેનો યોગ ૭૨ જન જેટલો તેમજ એક ષષ્ઠિ ભાગોમાં ગૃહીત એક ભાગના કૃત ૭ ભાગોમાંથી એક ભાગ છે જે દ્વિતીય ચન્દ્રમંડળમાં આયામ વિષ્કલના વિચારમાં પ્રથમ મંડળની અપેક્ષાએ અધિક
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર