Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० १४ मुहूर्तगतिनिरूपणम् ।
१८७ २। एतत् राशित्रयम् अत्रान्त्येन द्विकलक्षणेन राशिना मध्यस्यराशेः १८३० रूपस्य गुणने कृते जातानि षटत्रिंशत शतानि पष्टयधिकानि ३६६० । तेषामायेन १७६८ लक्षणेन राशिना भागे हते लभ्यते द्वे रात्रिदिवे, शेषं तिष्ठति चतुर्विशत्यधिकं शतम् १२४, तत एकस्मिन् रात्रिंदिवे त्रिंशद्मुहूर्ता इति तस्य त्रिंशत्संख्यया गुणने जातानि सप्तत्रिंशत्शतानि विंशत्यधिकानि ३७२० तेषां सप्तदशभिः शतै रष्टषष्टयधिकै भीगे हृते लब्धौ द्वौ मुहूत्तौं, शेषाः १८४, ततश्च छेद्यछेदकराश्यो रष्ट केनापवर्तने जातः छेद्यो राशिः त्रयोविंशतिः छेदकराशिरेकविंशत्यधिकशतद्वयरूप इति ॥
सम्प्रति चन्द्रस्य दृष्टिपथप्राप्ततां दर्शयितुमाह-'तयाणं इहगयस्स' इत्यादि, 'तयाणं इहगयस्स मणूसस्स' तदा खलु इहगताना मनुष्याणाम् ‘मणूसस्स' इत्यत्रैकवचनं जात्यभिप्रायेण मन्तव्यम् तेनेहगतानां मनुष्याणामित्यर्थः यस्मिन्काले चन्द्रः, सर्वाभ्यन्तरमण्डले चारं चरति तदा-तस्मिन्काले खलु इह भरता क्षेत्रगतानां तत्र स्थितानां मनुष्याणाम 'सीयालीसाए जोयणसहस्सेहि' सप्तचत्वारिंशता योजनसहौः 'दोहिय तेक्टेहिं जोयणेहि हैं तो दो अर्द्ध मंडलों से 'एक मंडल से' कितने रातदिन आवेगे- इसके लिये राशित्रय की स्थापना इस प्रकार से करनी चाहिये १७६८/१८३० (२) अब यहां अन्त्यराशि २ से मध्य राशि १८३० को गुणित करने पर ३६६० आते हैं इनमें १७६८ का भाग देने पर २ आते हैं सो ये २ रातदिन निकल आते हैं वांकी १२४ शेष में रहते हैं सो एक रात दिन मे ३० मुहूर्त होते हैं १२४ को ३० से गुणित करने पर ३७२० आते हैं इन में १७६८ का भाग करने पर २ मुहर्त आते हैं शेष स्थान में १८४ बचे रहते है ये १८४ छेद्य राशि है इसमें ८ का भाग देने पर २३ छेद्य राशि आजाती है और छेदक राशि १७६८ में ८ का भाग देने पर २२१ रूप आजाती है
अब चन्द्र में दूष्टि पथ प्राप्तता को दिखाने के लिये सूत्रकार कहते हैं
રાત-દિવસ આવે છે તે અદ્ધમંડળેથી (એક મંડળથી) કેટલા રાત-દિવસ આવશે-તે આના માટે રાશિત્રયની સ્થાપના આ પ્રમાણે કરવી જોઈએ-૧૭૬૮/૧૮૩૯/૨/ હવે અહીં અન્યરાશિ ૨ વડે મધ્યરાશિ ૧૮૩૦ ને ગુણિત કરવાણ આવે તે ૩૯દ આવે છે. આમાં ૧૭૬૮ નો ભાગાર કરવાથી ૨ આવે છે. તે આમ એ બે રાત-દિવસમાં ૩ મુહૂર્ત થાય છે. ૧૨૪ને ૩૦ વડે ગુણિત કરવાથી ૩૭૨૦ આવે છે. આમાં ૧૭૬૮ને, ભાગાકાર કરવાથી ૨ મુહૂર્ત આવે છે. શેષસ્થાનમાં ૧૮૪ અવશિષ્ટ રહે છે. એ ૧૮ છેદ્યરાશિ છે. આમાં ૮ ને ભાગાકાર કરવાથી ૨૩ છેદ્યરાશિ આવી જાય છે અને છેક રાશિ ૧૭૬૮ માં ૮ને ભાગાકાર કરવાથી ૨૨૧ રાશિ આવી જાય છે.
१३ यन्द्रमा टि५५ प्राप्तताने मता भाटे सूत्र॥२ 33 छ-'तयाणं इह गयस्स
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર