Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१८८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
द्वाभ्यां त्रिषष्टिभ्यां योजनशताभ्याम् त्रिवष्ट्यधिकाभ्यां द्वाभ्यां योजनशताभ्यामित्यर्थः 'एग ater य सभाएहिं जोयणस्स' एकविंशत्या एकषष्टिभागैः यजनस्य 'चंदे चक्खुप्फासं हव्वमागच्छइ' चन्द्रश्चक्षुः-स्पर्श - दृष्टिपथप्राप्ततां हव्वं - शीघ्रमागच्छति, इति । अयं भावःयथा सूर्यस्य सर्वाभ्यन्तरमण्डले जम्बूद्वीपचक्रवालपरिधेदेशभागी कृतस्य दशरात्रिभागान् यावत् ताप क्षेत्रम्, तथा चन्द्रस्यापि प्रकाशक्षेत्रं तावत्प्रमाणकमेव, पूर्वतोऽपरतश्च तस्यार्दे चक्षुः पथप्राप्तता परिणाममायातीति ॥
सम्प्रति द्वितीयमण्डले मुहूर्त गति प्राह - 'जया' इत्यादि, 'जयाणं भंते ! चंदे' यदा खलु भदन्त ! चन्द्र: 'अब्भंतराणंतरं मंडल' उवसंकमित्ता चारं चरइ' अभ्यन्तरानन्तरं द्वितीयं मण्डमुपसंक्रम्य संप्राप्य चारं गतिं चरति - करोति 'जाव केवइयं खेतं गच्छइ' यावत् 'तयाणं इहगयस्स मणूसस्स सीयालीसाए जोयणसइस्सेहिं दोहिं तेवहिं जोयणेहिं पणवीसाए य सहिभाएहिं जोयणस्स चंदे चक्खुष्फासं हव्यमागच्छ३' जब चन्द्र सर्वाभ्यन्तर मंडल पर गति करता है तब इस भरतार्द्ध क्षेत्र में रहे हुए मनुष्यों की वह ४७२६३ योजन दूर से ही दृष्टि का विषय बनता है अर्थात् इतनी योजन की दूरी पर रहा हुआ चन्द्र यहां के मनुष्यों की दृष्टि का विषय बनता है जितना सूर्य का तापक्षेत्र है उतना ही चन्द्र का प्रकाशक्षेत्र है इसीलिये दोनों को चार क्षेत्रका प्रमाण बराबर है। सूर्य का सर्वाभ्यन्तर मण्डल में जम्बूद्वीप की चक्रवाल परिधि के दश भाग में से तीन भाग प्रमाण तापक्षेत्र है उसी तरह से चन्द्र का भी इतना ही प्रकाश क्षेत्र हैं इसलिये पूर्व से पश्चिम तक भरतार्द्ध में यह चक्षुष्पथ प्राप्तता का परिमाण आजाता है ।
अथ सूत्रकार द्वितीय मंडल में मुहूर्त गति का कथन करते हैं- 'जयाणं भंते ! चंदे अन्तराणंतरं मंडलं उवसंकमित्ता चारं चरइ जाव केवइयं खेत्तं गच्छइ' मणूसस्स सीयालीसाए जोयणसहस्सेहिं दोहिं तेवट्ठेहिं जोयणेहिं एगवीसाए यसट्टिभाएहिं जोयणस्स चंदे चक्खुफासं हव्वमागच्छर' न्यारे यन्द्र सर्वास्यंतरमंड पर गति रे છે ત્યારે આ ભરતા ક્ષેત્રમાં રહેનારા મનુષ્યને તે ૪૭૨૬૩ યાજન દૂરથી જ દૃષ્ટિપથમાં આવી જાય છે એટલે કે ઉપર્યુક્ત યાજન જેટલે દૂર ઉપર રહેનાર ચન્દ્ર અહી રહેનારા માણુસેને દેખાય છે. જેટલુ સૂનુ તાપક્ષેત્ર છે તેટલુ જ ચન્દ્રનુ પ્રકાશક્ષેત્ર છે. એટલા માટે બન્ને ચારક્ષેત્ર જેટલું પ્રમાણ ખરાખર છે સૂતું સર્વાંબ્યંતરમંડળમાં જખૂદ્વીપની ચક્રવાલ પરિધિના દશ ભાગામાંથી ત્રણ ભાગ પ્રમાણ તાપક્ષેત્ર છે. આ પ્રમાણે જ ચન્દ્રનુ પણ આટલું જ પ્રકાશક્ષેત્ર છે એટલા માટે પૂર્વથી પશ્ચિમ સુધી ભરતામાં આ ચક્ષુષ્પથ પ્રાપ્તતાનું પરિણામ આવી જાય છે.
हवे सूत्रहार द्वितीय भांडणमां मुहूर्त गतिनु उथन मेरे छे. 'जयाणं भते ! चंदे अन्तरानंतर मंडले उवसंकमित्ता चार चरइ जाव केवइयं खेत्तं गच्छई' हे लत ! જ્યારે ચન્દ્ર અભ્યતરમ'ડળના અનતર દ્વિતીયમડળમાં પ્રાપ્ત થઇને પેાતાની ગતિ કરે
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર