Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० ७ तापक्षेत्र संस्थितिनिरूपणम्
१०३
सहस्राणि 'दोणिय पणयाले जोयणसए' द्वेच पञ्चचत्वारिशद् योजनशते पञ्चचत्वारिंशदविकं योजनशतद्वयमित्यर्थः ' छच्च दसभाए जोयणस्स परिक्खेवेणं' षट् च दशभागान् योजन परिक्षेपेण भवति, तस्या अन्धकारसंस्थितेः सर्वबाह्य बाहा पूर्वतोऽपरतश्च परमविष्कम्भः लवण समुद्रान्ते त्रिपष्टि योजनसहस्राणि द्वेच पञ्चचत्वारिंशदधिके योजनशते षट्च ६३२४५. दशभागान् योजनपरिक्षेपेण-परिधिना भवतीत्यर्थः । कथमेतादृशः परिक्षेपविशेषः, तत्र युक्तिं स्वयमेव सूत्रकारः प्राह - 'से णं' इत्यादि, 'से णं भंते ! परिक्खेव विसेसे कओ आहिएति एज्जा' सोऽयं भदन्त ! अन्धकार संस्थितेः सर्वबाह्यबाहाया एतादृशः परिक्षेप विशेष:परिधिः कुतः - कस्मात् कारणात् एतादृश आख्यात इति वदेत् इत्थं गौतमस्य प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! जेणं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव' योऽय जम्बूद्वीपस्य परिक्षेपः ३१६२२८ एतावत्प्रमाणकः तं जम्बूद्वीप परिक्षेपं द्वाभ्यां गुणयित्वा दशभिच्छित्वा दशभिर्भागे ह्रियमाणे एषः परिक्षेप में हैं और (तेसट्टी जोयणसहस्साइं दोण्णि य पणयाले जीयणसए छच्च दस भाए जोयणस्स परिक्खेवेणं) इसके परिक्षेप का परिमाण ६३२४५. योजन का है यह अन्धकार संस्थिति की सर्वबाध बाहा पूर्व से पश्चिम तक है और इसकी परिधिका प्रमाण पूर्वोक्त है । (सेणं भंते ! परिक्खेवविसेसे कओ आहिए तिवएज्जा) अब गौतमस्वामीने प्रभु से ऐसा पूछा है - हे भदन्त ! अन्धकार संस्थिति की सर्वबाह वाहा का इतना परिक्षेष विशेष किस कारण कहा गया है कहिये ? उत्तर में प्रभु कहते हैं- (गोयमा ! हे गौतम! ( जेणं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव) जम्बूद्वीपका जो परिक्षेप ३१६२२८ योजन का कहा गया है - उसे द्विगुणित करके उस में १० का भाग देना चाहिये इस तरह अन्ध संस्थिति की सर्व बाहय बाहा का परिक्षेप निकल आता है अब तम अन्धकार - के आयामादि को जानने के लिये गौतमस्वामी प्रभु से प्रश्न करते हैंहिशामां छे भने 'तेसट्टी जोयणसहस्साई दोण्णि य पणयाले जोयणसए छच्च दसभाए जोयणस्स परिक्खेवेणं' याना परिक्षेयनुं परिमाणु ६३२४५योजन भेटसु छे. या ધકાર સ`સ્થિતિની સર્વાબાહ્ય ખાડા પૂર્વથી પશ્ચિમ સુધી છે અને આની પરિધિનુ अभाशु पूर्वोक्त छे 'से णं भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा' हवे गौतमस्वामी પ્રભુને આ જાતના પ્રશ્ન કર્યો છે કે-હે ભદત ! અધકાર સસ્થિતિની સખાદ્ય માહાના આટલે પરિક્ષેપ વિશેષ શા કારણે કહેવામાં આવેલ છે? એના જવામમાં પ્રભુ કહે છે 'गोयमा !' हे गौतम! 'जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव' જંબૂઢીપના જે પરિક્ષેપ ૩૧૬૨૨૮ યેાજન જેટલે કહેવામાં આવેલા છે-તેને દ્વિગુણિત કરીને તેમાં ૧૦ ને ભાગાકાર કરવા જોઇએ. આ પ્રમાણે અ ંધકાર સ ંસ્થિતિની સ ખાદા માહાના પરિક્ષેપ નીકળી આવશે. હવે તમ-અંધકાર-ના આયામાદિના સબંધમાં જાણવા
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર