Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११८
जम्बूद्वीपप्रज्ञप्तिसूत्रे नियमा छद्दिसिं' । एतत्पर्यन्तस्य प्रकरणस्य यावत्पदेन ग्रहणं भवति । स्पृष्टं गच्छतः अस्पृष्टं वा गच्छतः, गौतम ! स्पृष्टं गच्छतो नो अस्पृष्टं गच्छतः, तत् भदन्त ! किमवगाढं गच्छतोऽनवगाढं गच्छतः ? गौतम ! अवगाढं गच्छतो नो अनवगाढं गच्छतः, तभदन्त ! किमनन्तरावगाढं गच्छतः परंपरावगाढं गच्छतः ! गौतम ! अनन्तरावगाढं गच्छतः नो परम्परा. वगाढं गच्छतः। तद् भदन्त ! किमणुंगच्छतः बादरं गच्छतः ? गौतम ! अणुमपिगच्छतः बादरमपि गच्छतः, तद् भदन्त ! किमूर्ध्व गच्छतः अधोगच्छतः तिर्यग् गच्छतः ? गौतम ! ऊर्ध्वमपि गच्छतः तिर्यगपि गच्छतः अघोऽपि गच्छतः, तद् भदन्त ! किमादि गच्छतो मध्ये गच्छतः पर्यवसाने गच्छतः गौतम ! आदावपि गच्छतो मध्येऽपि गच्छतः, पर्यवसानेऽपि गच्छतः, तद भदन्त ! कि सविषयं गच्छतोऽविषयं गच्छतः ? गौतम ! सविषयं गच्छतो नो अविषयं गच्छतः, तद् भदन्त ! किपानुपूर्व्या गच्छतः अनानुपूर्व्या गच्छतः ? गौतम ! आनुपूर्व्या गच्छतो नो अनानुपूर्व्या गच्छतः, तद् भदन्त ! किम् एकदिशि गच्छतः षड्गदिशि गच्छतः ? गौतम ! नियमतः पदिशि इतिच्छाया ।।
अथास्य प्रकरणस्य यावत्पदग्राह्यसहितस्य व्याख्यानं प्रस्तूयते,-तथाहि-तं भंते ! किं पुढं गच्छति अपुटुंति' हे भदन्त ! तौ सयौं किं तत् क्षेत्रं गम्यमानं क्षेत्रं किञ्चित् स्पृष्टमति क्रम्यते यथा अपवरकक्षेत्रम् किम्वा गम्यमानं तत् क्षेत्रमस्पृष्टं गच्छतो यथा देहलीक्षेत्रम् तदत्रका प्रकार इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पुढे इस पाठ की व्याख्या इस प्रकार से है-उस गम्यमान क्षेत्र में जो वे सूर्य सञ्च रण करते हैं सो क्या उस क्षेत्र को वे छूते हुए संचरण करते हैं या विना छते हए सञ्चरण करते हैं ? जिस प्रकार कोई व्यक्ति जब अपनी कोठो आदि में सश्चरण करता है तो वह उसके कितनेक प्रदेशों को स्पृष्ट करता है और देहली आदि की तरह कितनेक प्रदेशों को स्पृष्ट भी नहीं करता है इसके उत्तर में प्रभु श्री कहते हैं-गौतम ! वे गम्यमान क्षेत्र को छूते हुए चलते हैं विना छूते हए नहीं चलते हैं। जिस गम्यमान क्षेत्र को ये स्पृष्ट करते हुए चलते हैं वह क्षेत्र ओगाढ-सूर्यबिम्ब के द्वारा आश्रयीकृत होता है या अनवगाढ-आश्रयी कृत नहीं होता है अनधिष्ठित होता है ? गच्छंति ! गोयमा ! नियमा छद्दिसि गच्छंति' मा पानी प्याच्या या प्रमाणे छ. गम्यमान ક્ષેત્રમાં જે તે સૂર્યો સંચરણ કરે છે તે શું તે ક્ષેત્રને સ્પર્શીને તે સંચરણ કરે છે. અથવા અસપૃષ્ટ થઈને સંચરણ કરે છે? જે પ્રમાણે કોઈ વ્યક્તિ જ્યારે પિતાના મકાન વગેરેમાં સંચરણ કરે છે તે તેના કેટલાક પ્રદેશને પશ કરે છે અને ઉંબરા વગેરે કેટલાક પ્રદેશોને સ્પર્શ કરતે નથી એના જવાબમાં પ્રભુશ્રી કહે છે. હે ગૌતમ ! તે ગમ્યમાન ક્ષેત્રને સ્પર્શતા ચાલે છે, સ્પર્શ કર્યા વગર ચાલતા નથી. જે ગમ્યમાન ક્ષેત્રને એઓ સ્પર્શ કરતાં ચાલે છે તે ક્ષેત્ર એગાઢ-સૂર્યબિંબ વડે આશ્રયીકૃત હોય છે અથવા અનવગાઢ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા