Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ९ तापक्षेत्रादिनिरूपणम् ___ १३९ चन्द्रादीन् साधारण्येन विशेषयन्नाह-'साहस्सिएहि' साहस्रिकाभिः-अनेक सहस्रसंख्यकाभिः 'वेउवियाहि' वैकुर्विकाभिः-विकुर्वितानेकप्रकारकरूपधारिणीभिः 'बाहिएहि' बाह्याभिःआभियोगिककर्मकारिणीभिः नाट यगीतवादनादि वर्मपवणत्वात् नतु तृतीयपर्षद् रूपाभिः 'परिसाहि' पर्षद्भिर्देवसमूहरूपाभिः कर्तृभूताभिः 'महयाहयणगीयवाइय' महताहत नाटयगीतवादित्र, महता-अतिशयेन आहतानि-ताडितानि वादित्राणि नाटयगीते वादित्रे च वादनरूपे त्रिविधेऽपि सङ्गीते इत्यर्थः 'तंतोतलतालतुडियवणमुइंग' तन्त्रीतलतालत्रुटितधनमृदङ्गानाम् 'पडुप्पव्वाइयरवेणं' पटुप्रवादितरवेण-शब्देन 'दिवाई भोगभोगाई भुंजमाणा' दिव्यान-विलक्षणान् भोगभोगान् भुञ्जानाः 'महया उक्किट्ठसीहणाय बोल कलकलकरवेणं' महता उत्कृष्टसिंहनाद बोल कलकलरवेण तथा-स्वभावतो गतिरतिकैः-बाह्यपर्षदन्तर्गतै देवेगेन गच्छत्सु विमाने त्कृष्टो यः सिंहनादो मुच्यते यौच बोलकलकलौ क्रियेते तत्र बोलोनाम मुखे हस्तं दत्वा महताशब्देन पूतकरणम्, कलकलश्च व्याकुलशब्दशब्दसमुदायः तादृशगया है नक्षत्रादि कों की अपेक्षा से नहीं क्यों कि विशेषण यथा संभव ही योजित किये जाते हैं । ये चन्द्रादिक ज्योतिषी देव अनेक हजार की संख्यावाली एवं विकुर्वित अनेक प्रकार के रूपों को धारण करनेवाली तथा नाटयगीत, वादन आदिकार्यों में प्रविण होने से आभियोगिक के कर्म की करनेवाली परिषदाओ से घिरे हए देवसमूहों से परिवृत हुए 'महयाहयणगीयवाइयतीतलतालतुडियधणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणा महया उक्किह सीहणायबोलकलकलरवेणं अच्छं पव्वयरायं पयाहिणावत मंडलचारं मेरु अणुपरियति' अतिशयरूप से ताडित कियेजा रहे नाटय गीत में, एवं वादन कार्य में त्रिविध संगीत में-तंत्री, तलताल, त्रुटित, घन, मृदङ्ग-इनके जोर जोर के शब्दों के साथ २ दिव्य भोग भीगों को भोगते हुए तथा उत्कृष्ट सिहनाद करते हुए एवं बोल-मुख में हाथ देकर सीटीकीसी जोर जोर की અપેક્ષાએ કહેવામાં આવેલું છે. નક્ષત્રાદિકની અપેક્ષાએ નહિ. કેમકે વિશેષણ યથા સંભવ જ ચેજિત કરવામાં આવે છે. એ ચન્દ્રાદિક જ્યોતિષી દેવો અનેક હજારની સંખ્યાવાળી તેમજ વિવિત અનેક પ્રકારના રૂપને ધારણ કરનારી તેમજ નાટ્યગીત, વાદન વગેરે કાર્યોમાં પ્રવીણ હવા બદલ અભિગિકના કર્મોને કરનારી પરિષદાઓથી भात साथी परिकृत थये। 'महया पट्टगीयवाइयतंतीतलतालतुडियषणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुजमाणा महया उक्किट्ट सीहणाय बोलकलकलरवेणं अच्छे पवयरायं पयाहिणाव तमंडलचार मेरु अणुपरियटुंति' अतिशय ३५थी alsत २पामा આવેલા નાટ્યમાં, ગીતમાં તેમજ વાદન કાર્યમાં, ત્રિવિધ સંગીતમાં-તંત્રી, તલતાલ, ત્રુટિત, ઘન, મૃદંગ એમની તુમુલ ધ્વનિ સાથે દિવ્ય ભેગોને ઉપભેગ કરતા તેમજ ઉત્કૃષ્ટ સિંહના કરતા તથા બેલ–એટલે કે મેંમાં હાથ નાખીને સિસેટીઓ જે અવાજ કરતે તેમજ કલ–
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર