Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६८
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'एवं खलु' एवं खलु ‘एएणं उवाएणं' एतोनोपायेन प्रत्यहोरात्रमेकैकमण्डलवर्द्धनरूपेण 'पविसमाणे पविसमाणे' प्रविशन् प्रविशन 'चंदे' चन्द्रः 'तयाणंतराओ मंडलाओ तयाणंतरं मंडलं' तदनन्तरात्-विवक्षितपूर्वमण्डलात् तदनन्तरम्-विवक्षि मुत्तरमण्डलम् 'संकममाणे संकममाणे' संक्रामन् संक्रामन्-मण्डलाभिमुखं मण्डलानि कुर्वन् २ 'छ तीसं छत्तीलं जोयणाई' पत्रिंशत् त्रिशद् योजनानि 'पणवीसं च एगसद्विभाए जोयणस्स' पञ्चविंशति चैकषष्टिभागान् योजनस्य 'एगसद्विभागं च सतहा छेत्ता च तारि चुण्णियाभाए' एकषष्टि भागं च सप्तधा छित्वा चतुरन्चुणिकाभागान् ‘एगमेगे मंडले अबाहाए बुद्धि णिवुद्धेमाणे णिवुद्धेमाणे' एकैकस्मिन् मण्डले-प्रतिमण्डलम् अवाधया वृद्धिं निवर्द्धयन् निवर्द्धयन् हापयन २ त्यजन २ इत्यर्थः 'सयभंतरं मंडलं उवसंकमिता चारं चरइ' सर्वाभ्यन्तरं म डलमुपसंक्र म्य-संप्राप्य चारं गति चरति-करोतीति अवाधाद्वारं समाप्तम्, इति द्वादशसूत्रम् ॥सू० १२॥ ___सम्प्रति-सर्वाभ्यन्तरादि मण्डलायामादि दर्शयितुं त्रयोदश सूत्रमाह-सव्वभंतरे गं भंते' इत्यादि।
मूलम् -सव्वन्भंतरे णं भंते ! चंदमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पन्नते ? गोयमा! णवणवइं जोयणसहस्साइं छच्च मंडलाओ तयाणंतरे मंडले संकममाणे २ छत्तीसं २ जोयणाई पणवीसंच एगसहिभागं च सतहा छेता च तारी चुणियाभाए एगमेगे मंडले अवाहाए बुद्धि णिबुद्धेमाणे २' इन तीन सर्वबाह्य चन्द्रमंडलों में प्रदर्शित पद्धति के अनुसार प्रति अहोरात एक एक मंडल को बढाता हुआ चन्द्र तदनन्तर मंडल से-विबक्षित पूर्व मण्डल से विवक्षित उतर मंडल के संमुख मंडलों को करके ३६ योजनों की तथा एक योजन के ६१ भागों में से २५ भाग एवं ६१ भागो मे से किसी एक भागको ७ से विभक्त कर उस के ४ भाग प्रमाण को एक एक मंडल में दूरी की वृद्धि छोडकर 'सव्वभंतरं मंडलं उवसंकमि ता चारं चरई सर्वाभ्यन्तर में पहुंच करके अपनी गति करता है अबाधा द्वार समाप्त ॥१२॥ मंडलाओ तयणतरे मडले स कममाणे २ छत्तीस २ जोयणाई पणवीस च एगसट्रिभागे च सत्तहा छेता चतारि चुण्णियाभाए एगमेगे मंडले अबाहाए बुद्धि णिबुद्धेमाणे २' से त्रास સર્વબાહ્યમંડળમાં પ્રદર્શિત પદ્ધતિ મુજબ પ્રતિ અહેરાત એક-એક મંડળને અભિવદ્ધિત કરતે ચન્દ્ર તદનંતરમંડળથી વિવક્ષિત પૂર્વમંડળથી વિવક્ષિત ઉત્તરમંડળની સન્મુખ મંડળને કરીને ૩૬ જનની તેમજ એક જન ૬૧ ભાગમાંથી ૨૫ ભાગ તેમજ ૬૧ ભાગોમાંથી કઈ એક ભાગને ૭ થી વિભક્ત કરીને તેને ૪ ભાગ પ્રમાણ જેટલી એકसे मारी रक्षी वृद्धिने छोडन 'सव्वभतर मंडले उवस कमिता चार चरई સર્વાત્યંતરમાં પહોંચીને પોતાની ગતિ કરે છે. મસૂ૦ ૧રા
અખાધાદ્વાર સમાપ્ત
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર