Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३८
जम्बूद्वीपप्रज्ञप्तिसूत्रे ज्योतिष्कादि सम्बन्धिविमानेषु समुत्पन्नाः, तथा-'चारोववनगा' चारोपपत्रकाः, चारोमण्डलगत्या परिभ्रमणं तमुत्पन्ना स्तदाश्रितवन्तः 'नो चारहिईया' नो चारस्थितिकाः मण्डलगत्या परिभ्रमणलक्षणचारस्याभाववन्तो न किन्तु चारवन्त एवेत्यर्थः, अतएव 'गइरइया' गतिरतिकाः -गतिसमायुक्ताः 'उद्धीमुहकलंबुयापुप्फसंठाणसंठिएहि' ऊर्ध्वमुखकलंबुका पुष्पसंस्थानसंस्थितैः, ऊर्ध्वमुखं यत् कलम्बुकापुष्पं कदम्बपुष्पं तस्य यत् संस्थानं तद्वत् संस्थानेन संस्थितै रवस्थितैः 'जोयणसाहस्सिएहि योजनसाहसिके रनेकयोजनसहस्रप्रमाणैः 'तावखेत्तेहि तापक्षेत्रः, अत्रेत्यं भावे तृतीया, तेनेत्थंभूत मरु परिवर्तन्ते इति क्रियान्वयः अर्थात् उक्तस्वरूपाणि तापक्षेत्राणि कुन्तिो जम्बूद्वीपगतं मेरुं परितो भ्रमन्ति इदं च विशेषणं चन्द्रसूर्याणामेव नतु नक्षत्रादीनाम्, यथासम्भवमेव विशेषणानां संबन्धात् । सम्प्रति-एतान् सब देव है और ये सब न उर्वोपपन्नक हैं और न कल्पोपपन्नक हैं किन्तु ज्योतिष्क विमानोपपन्नक है चन्द्र -सूर्य ज्योतिष्क आदि सम्बन्धी विमानों में उत्पन्न हुए हैं तथा चारों पपन्नक है-मण्डल गति से परिभ्रमण करने वाले हैं "नो चारहिईया" अतएव ये चारस्थितिक नहीं हैं। किन्तु गतिशील ही हैं। इसी कारण इन्हे गतिरतिक और गति समापन्नक कहा गया हैं 'उद्धीमुहकलंबुयापुप्फसंठाणसंठिएहिं जोयणसाहस्सिएहिं तावखेत्तेहिं, साहस्सियाहिं बेउब्विय हिं बाहिराहिं परेसाहिं' ये कदम्यपुष्प का जैसा आकार उसे उर्ध्वमुखवाला स्थापित करने पर हो जाता है ऐसे ही आकारवाले अनेक हजार योजन प्रमाण वाले क्षेत्र को ये अपने ताप से तपाते हैं-प्रकाशित करते हैंइनका कार्य यही है कि ये अनवरत ११२१ योजन छोडकर सुमेरु पर्वत की प्रदक्षिणा देते रहे । अनेक हजार योजन प्रमाण वाले तापक्षेत्र को तपाते हैंप्रकाशित-करते हैं ऐसा जो कहा गया है वह चन्द्र सूर्यो की अपेक्षा से ही कहा સંબંધી ચન્દ્ર, સૂર્ય, યાવત્ તારાઓ એ બધાં દે છે અને એ બધાં ઉપપનક નથી તેમજ કપપન્નક પણ નથી. પરંતુ એ બધાં તિષ્ક વિમાને ૫૫નક છે. ચન્દ્ર-સૂર્ય
જ્યોતિ વગેરેથી સમ્બદ્ધ વિમાનોમાં ઉત્પન્ન થયેલાં છે. તેમજ ચારે પપનક છે. મંડળगतिथी परिश्रमाय ४२ना२। छे. 'ना चारदिईया' मेथी सेमे या२ स्थिति नथी. परंतु ગતિશીલ છે. એથી જ એમને ગતિરતિક અને ગતિ સમાપનક કહેવામાં આવેલ છે. 'उद्धीमुहकलंबुयापुप्फसंठाणसंठिएहिं जोयणसाहिस्सिएहिं तावखेत्तेहिं, साहास्सियाहिं वेउवियाहिं बाहिराहिं परिसाहि' ४६ पु०पने भु५ राजीन स्थापित ४२वामां आवे તેવા આકારવાળા અનેક હજાર જન પ્રમાણવાળા ક્ષેત્રને એએ પિતાના તાપથી તપ્ત કરે છે–પ્રકાશિત કરે છે. એમનું કાર્ય આ પ્રમાણે છે કે એઓ અનવરત ૧૧૨૧ જન ત્યજીને સુમેરુ પર્વતની પ્રદક્ષિણા કરતા રહે. અનેક હજાર યોજન પ્રમાણુવાળા તાપેક્ષેત્રને એએ તપ્ત કરે છે–પ્રકાશિત કરે છે એવું જે કહેવામાં આવેલું છે તે ચન્દ્ર સૂર્યોની
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર