Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३४
जम्बूद्वीपप्रज्ञप्तिसूत्रे 'गोयमा' हे गौतम ! 'एग जोयणसयं उद्धं तवयंति' एक योजनशतमूर्व तापयतः, सूर्यविमानस्योपरिभागे योजनैकशतप्रमाणस्यैव तापक्षेत्रस्य सद्भावात् 'अट्ठारस जोयणाई अहे तवयंति' द्वावपि सूयौं अष्टादशशत योजनानि अधोभागे स्वतेजसा तापयतः प्रकाशयतः, कथमेतावदेव तापयत्त इति चेदित्थम्-सूर्यद्वयाभ्यामप्टस योजनशतेषु अधोगतेषु भूतलं भवति, तस्माच्च योजनसहले अधोग्रामाः स्युः तान् ग्रामान यावत् तापनात् अतएतावदेवाधोभागे सूर्याभ्यां तापयत इति । 'सीयालीसं जोयणसहस्साई' सप्तचत्वारिंशद् योजनसहस्राणि 'दोणि य तेवढे जोयणसए' द्वेव त्रिषष्टयधिके योजनशते, त्रिपष्टयधिकं योजनशत. द्वमित्यर्थः 'एगवीसंच सद्विभाए जोयणस्स' एकविंशतिश्च पष्टिभागान् योजनस्य, 'तिरियं तवयंतित्ति' तिर्यक्तापयत इति, एतत्खलु सर्वोत्कृष्टदिनचक्षुः स्पर्शापेक्षया तिरियं च' तथा अधो भाग में और तिर्यगू भाग में वे कितने प्रमाण वाले क्षेत्र को अपने तेज से व्याप्त करते हैं ? उ तर में प्रभु कहते हैं-'गोयमा ! एगं जोयणसयं उद्धं तवयंति' हे गौतम ! उर्ध्व में वे एकसौ योजन प्रमाण वाले क्षेत्र को अपने तेज से व्याप्त करते हैं क्योंकि सूर्य विमान के ऊपर एकसौ योजन प्रमाणवाला क्षेत्र ही तापक्षेत्र माना गया है 'अट्ठारस जोयणसहस्साइं अहे तवयंति' तथा अधो भाग में वे अपने तेज से १८ हजार योजन प्रमाणवाले क्षेत्र को तपाते हैं-व्याप्त करते है अधोभाग में वे इतने ही क्षेत्र को क्यों तपाते हैं-प्रकाशित करते हैं ? तो इसका उतर ऐसा है-आठसौ योजन नीचे तक भूतल है इससे १ हजार योजन में नीचे ग्राम है सो ये दो सूर्य वहीं तक के प्रदेशको अपने तेज से व्याप्त करते है 'सीआलीसं जोयणसहस्साई दोणि य तेवढे जोयणसए एगवीसंच सहिभाए जोयणस्स तिरियं तवयंति' तथा तिर्यग् दिशा में ये दो सूर्य ४७२६३ १. योजन प्रमाणक्षेत्र को अपने तेज से અભાગમાં અને તિર્યભાગમાં તેઓ કેટલા પ્રમાણવાળા ક્ષેત્રને પિતાના તેજથી વ્યાસ ७२ छ ? उत्तरमा प्रभु ४३ छ-'गोयमा ! एगं जोयणसयं उद्धं तवयंति' है गौतम ! Bfvi તેઓ એકસે જન પ્રમાણવાળા ક્ષેત્રને પોતાના તેજથી વ્યાપ્ત કરે છે કેમકે સૂર્ય વિમાનની ઉપર એકસો જન પ્રમાણવાળું ક્ષેત્ર જ તાપક્ષેત્ર માનવામાં આવેલું છે. 'अट्रारस जोयणसहस्साई अहे तवयंति' तेभ अपामाम तो पोताना तेथी १८ હજાર યોજન પ્રમાણવાળા ક્ષેત્રને તપ્ત કરે છે-વ્યાપ્ત કરે છે. અધભાગમાં તેઓ આટલા જ ક્ષેત્રને શા માટે તપ્ત કરે છે–પ્રકાશિત કરે છે ? તે આને જવાબ આ પ્રમાણે છે કે આઠસે જન નીચે સુધી ભૂતલ છે. એથી ૧ હજાર જનમાં નીચે ગ્રામ છે. તે એ मे सूर्या त्यां सुधान। प्रदेशने पाताना तेथी व्यास 3रे छ. 'सीआलीसं जोयणसहस्साई दोणिय तेवढे जोयणसए एगवीसं च सद्विभाए जोयणस्स तिरियं तवयंति' तमा તિર્યગૂ દિશામાં એ બે સૂર્યો ૪૭૨૬૩૨૩ એજન પ્રમાણ ક્ષેત્રને પિતાના તેજથી વ્યાસ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા