Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
अविसयं वा स्वानुचितं क्षेत्रं गच्छति इति प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' है गौतम ! 'सविषयं गच्छंति णो अविसयं गच्छंति' स्वविषयं स्पृष्टावगाढ निरन्तरावगाढस्वरूपं क्षेत्र गच्छतो न तु अविषयमस्पृष्टानवगाढपरम्परावगाढं क्षेत्र गच्छतः, अस्पृष्टानवगाढ परम्परावगाढक्षेत्राणां गमनायोग्यत्वात् इति । 'तं भंते ! किं आणुपुवि गच्छति अणाणुपुव्विं गच्छति' तत् क्षेत्र भदन्त ! सूर्यो आनुपूर्व्या क्रमेण यथासन्नं गच्छतः, अथवा अनानुपूर्व्या अक्रमेण अनासन्नं गच्छतः, अत्र सूत्रे 'आणुपुच्वि' इत्यत्र यद्यपि द्वितीयाविभक्ति र्द्रश्वते तथापि सा तृतीया विभक्तौ परिणतव्या इतिप्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोमा' हे गौतम! 'आणुपुव्वि गच्छंति णो अणाणुपुवि गच्छंति' आनुपूर्व्या - क्रमेण गच्छतः सूर्यौ नतु अनानुपूर्व्या गच्छतः लोकप्रसिद्धव्यवस्थाहानिप्रसङ्गात् ।
किं सविसयं गच्छति, अविसयं गच्छति' हे भदन्त ! वे सूर्य स्वविषय स्वोचित क्षेत्र पर चलते हैं या स्वानुचित क्षेत्र पर चलते हैं ? इसके उत्तर में प्रभु कहते हैं- 'गोयमा ! सविसयं गच्छति णो अविसयं गच्छति' हे गौतम! वे स्व विषय क्षेत्र पर चलते हैं अविषय क्षेत्र पर नहीं चलते हैं । अर्थात् जो क्षेत्र स्पृष्ट अवगाढ एवं निन्तरावगाढ होता है वही क्षेत्र इनका स्व विषय है और इससे भिन्न अस्पृष्ट, अनवगाढ एवं परम्परावगाढ रूप है उस पर ये नहीं चलते हैं। क्योंकि ऐसे गमन के अयोग्य होते हैं 'तं भंते! किं आणुपुचि गच्छंति अणाणुपुवि गच्छति' हे भदन्त ! ये दोनों सूर्य आनुपूर्वी से-क्रम से आसन - निकट भूत हुए क्षेत्र पर चलते हैं या अक्रम से निकट भूत नहीं हुए क्षेत्र पर चलते हैं? यहां सूत्र में "आणुपुच्वि" यह द्वितीया विभक्ति तृतीया विभक्ति के रूप में परिणत करलेना चाहिये इसके उत्तर में प्रभु कहते हैं 'गोयमा ! आणु पुचि गच्छति णो अणाणुपुटिंव गच्छति' हे गौतम! ये दोनों सूर्य आनुपूर्वी से 'तं भंते ! कि सविसयं गच्छति, अविसयं गच्छति' हे महंत ! ते सूर्यो स्वविषय स्वोथित ક્ષેત્ર ઉપર ચાલે છે અથવા સ્વાનુચિત ક્ષેત્ર ઉપર ચાલે છે ? એના જવાખમાં પ્રભુ કહે
- 'गोयमा ! सविसयं गच्छंति णो अविसयं गच्छति' हे गौतम! तेथे। स्वविषय क्षेत्र ઉપર ચાલે છે, અવિશય ક્ષેત્ર ઉપર ચાલતા નથી. એટલે કે જે ક્ષેત્ર સૃષ્ટ અવગાઢ તેમજ નિર તરાવગાઢ હાય છે, તેજ ક્ષેત્ર એમના સ્વવિષય હાય છે અને એનાથી ભિન્ન અસ્પૃષ્ટ અનવગઢ તેમજ પરપરાવગઢરૂપ છે, તેની ઉપર એએ ચાલતા નથી. કેમકે मेवा गमन भाटे ग्ययोग्य होय छे 'तं भंते ! किं आणुपुवि गच्छंति, अणाणुपुवि गच्छंति' હે ભદ ંત ! એ બન્ને સૂર્યાં આનુપૂર્વી થી-કમપૂર્વ–આસન-નિકટભૂત થયેલા ક્ષેત્ર ઉપર ચાલે છે અથવા અક્રમપૂર્વક નિકટભૂત નહિ થયેલા ક્ષેત્ર ઉપર ચાલે છે? અહીં સૂત્રમાં 'आणुपुवि' मा द्वितीया विलति तृतीया विलतिना ३५मां परियुत मेरी सेवी लेहये. मेना नवाणमां अलु हे छे - 'गोयमा ! आणुपुव्वि गच्छति णा अणाणुपुवि गच्छति' हे
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર