Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे आख्यातः-कथित इति गौतमो बदेदिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जे णं मंदरस्स पव्वयस्स परिक्खेवे' योऽयं खलु मन्दरपर्वतस्य-मेरुगिरेः परि. क्षेपः-परिधिः 'तं मंदरपरिक्खे' तं मन्दरपरिक्षेपं परिधिम्, त्रयोविंशति षट्शताधिकैकत्रिबद्योजनसहस्र ३१६२३ योजनप्रमाणकम् परिधिम् 'दोहिं गुणेत्ता' द्वाभ्यां गुणयित्वाद्वि संख्यया गुणनं कृत्वा सर्वाभ्यन्तरमण्डलस्थे सूर्ये तापक्षेत्रसंबन्धिनां त्रयाणाम् अपान्तराले (मध्यभागे) रजनी क्षेत्रस्य दशभागद्वय प्रमाणत्वात् 'दसहिं छेत्ता' दशभिच्छित्वा-दशसंख्यया भागं दत्वा, एतदेव पर्यायशब्देन पुनर्दर्शयति-'दसहि भागे हीरमाणे' दशभिर्भागे हियमाणे 'एसणं परिक्खेवविसेसे आहिएत्ति वएज्जा' एषः पूर्वोक्तः परिक्षेपविशेषः-परिघिविशेष आख्यातः-कथित इति वदेदिति । सर्वाभ्यन्तरान्धकारबाहायाः परिधि दर्शयित्वा तस्या एवान्धकारसंस्थितेः सर्वबाह्यबाहायाः परिक्षेपविशेष दर्शयितुमाह-'तीसेणं' इत्यादि, 'तीसेणं सव्वबाहिरिया बाहा लवणसमुदंतेण' तस्या अन्धकारसंस्थितेः सर्वबाह्या बाहा लवणसमुद्रान्ते लवणसमुद्रसमीपे तद्दीशीत्यर्थः 'तेसट्ठी जोयणसहस्साई' त्रिषष्टि योजनमंदरस्स पच्चयस्स परिक्खेवे) हे गौतम ! मंदर पर्वत का जो परिक्षेप-परिधिका प्रमाण ३१६२३ योजन का कहा गया है (तं मंदरपरिक्खेवं) उस परिमाण को (दोहिं गुणेत्ता) दो से गुणित करके क्योंकि सर्वाभ्यन्तर मंडलस्थ सूर्य के होने. पर तापक्षेत्र संबन्धी तीनों के मध्य भाग में रजनीक्षेत्र का प्रमाण होता है फिर उस गुणित राशि में (दसहिं छेत्ता) १० का भाग देकरके (दसहिं भागे हीर. माणे) अर्थात् उसके दश छेद करके (एसणं परिक्खेवविसेसे आहिएति वएना) यह पूर्वोक्त ६३२४६. प्रमाण परिधि की अपेक्षा अन्धकार संस्थिति का आजाता है सर्वाभ्यन्तर अन्धकार बाहा की परिधि प्रकट करके उसी अन्धकार संस्थिति की जो सर्वबाह्य बाहा है उसके परिक्षेप विशेष को प्रकट करने के लिये सूत्रकार कहते हैं-(तीसेणं सव्वबाहिरिया बाहा लवणसमुदंतेणं) उस अन्धकार संस्थिति की सर्वबाह्य बाहा लवणसमुद्र के अन्त में-लवणसमुद्र के पास-उसकी दिशा पव्वयस्स परिक्खे वे गौतम ! म २५ तनारे परिक्ष५ मेटो परिधिनु प्रमाण 3१९२३ यान वाभा मा छे. 'तं मंदरपरिक्खेवं' ते परिमाराने 'दोहिं गुणेत्ता' એ સંખ્યા વડે ગુણિત કરીને-કેમકે સર્વાત્યંતર મંડલસ્થ સૂય જ્યારે થાય ત્યારે તા પક્ષેત્ર સંબંધી ત્રણેના મધ્યભાગમાં રજનીક્ષેત્રનું પ્રમાણ હોય છે–પછી તે ગુણિત રાશિમાં
सहि छेत्ता, १०ना माग२ रीने 'दसहिं भागे हीरमाणे' अटो श-छ। श२ 'एसणं परिक्खेवविसेसे आहिएत्ति वएज्जा' मा पूर्वरित ६३२४ प्रभार પરિધિની અપેક્ષાએ અંધકાર સંસ્થિતિનું આવી જાય છે. સર્વાભ્યન્તર અંધકાર બહાની પરિધિ પ્રકટ કરીને તેજ અંધકાર સંસ્થિતિની જે સર્વબાહ્ય બાહા છે, તેના પરિક્ષેપ विशेष प्रट ४२वा माटे सूत्र१२ ४३ छ-'तीसेणं सव्व बाहिरिया बाहा लवणसमुदंतेणं' ते અંધકાર સંસ્થિતિની સર્વબાહ્ય બાહા લવણસમુદ્રના અંતમાં–લવણસમુદ્રની પાસે તેની
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર