Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ७ तापक्षेत्रसंस्थितिनिरूपणम्
१०१ संस्थित्यधिकारोक्तं ग्राह्यं तत्राह-'जाव' इति, यावत्पर्यन्तम् 'तीसेणं' इत्यादि, यावत् शब्देन 'अंतो वृत्ता बहि विपुला अन्तः अङ्कमुखसंस्थिता बहिः शकटोद्धीमुखसंस्थिता, उभयपार्श्वन तस्या द्वे बाहे अवस्थिते भवतः, पञ्चचत्वारिंशत् पश्चचत्वारिंशद् योजनसहस्राणि आयामेन द्वे च ते बाहे अनवस्थिते भवतः तद्यथा-सर्वाम्यन्तरिका च बाहा सर्वबाह्या च बाहा, एतत्पर्यन्तस्य तापसंस्थित्यधिकारोक्तस्य संग्रहणं भवतीति । 'तीसेणं सव्वभंतरिया बाहा' तस्या अन्धकारसंस्थितेः सर्वाभ्यन्तरिका बाहा 'मंदरपब्वतं तेण' मन्दरपर्वतान्ते-मेरुपर्वतसमीपे मेरुपर्वतदिशीत्यर्थः 'छज्जोयणसहस्साई' षड़योजनसहस्राणि 'तिण्णिय चउवीसे जोयणसए' त्रीणिच चतुर्विशतियोजनशतानि चतुर्विशत्यधिकानि त्रीणि योजनशतानि 'छच्च दसभाए जोयणस्स, षटू च दशभागान् योजनस्य परिक्खेवेणंति' परिक्षेपेणेति, तस्या अन्धकारसंस्थितेः सर्वाभ्यन्यतरिका बाहा मेरुपर्वतदिशि षड्योजनसहस्राणि चतुर्विशत्यधिकानि त्रिणी योजनशतानि षट् च दशभागान् ६३२४, योजनस्य परिधिना भवतीत्यर्थः। कथमेतादृशं सर्वाभ्यन्तरवाहायाः परिक्षेपप्रमाणं भवति तत्र युक्तिं सूत्रकारः स्वयमेव दर्शयति-'से गं मंते' इत्यादि, 'सेणं भंते ! परिक्खेवविसेसे' स खलु भदन्त ! परिक्षेपविशेषः 'को आहिएति वएज्जा' कुतः-कस्मात् कारणात् एतादृश प्रकारक आख्यात इति-एवं प्रकारेण सर्वाम्यन्तर वाहा और दूसरी सर्वबाह्य बाहा' यहां तक का ग्रहण करलेना चाहिये-यही सब-यावत्पद द्वारा समझाया गया है (तीसे णं सचभतरियाबाहा) उस अन्धकार संस्थिति की जो सर्वाम्यन्तर बाहा है वह (मंदरपब्वतंतेणं छ जोयणसहस्साई चउवीसे जोयणसए छच्च दसभाए जोयणस्स परिक्खेवे
ति) मन्दर पर्वत के अन्त में परिधि की अपेक्षा मेरुपर्वत के समीप में-मेरुपर्वत की दिशा में छह हजार तीनसौ चौवीस योजन की तथा एक योजन के १० भागों में छ भाग प्रमाण है इतना परिधि का प्रमाण इसका कैसे होता है ? यही बात गौतमने प्रभु से (सेणं भंते ! परिक्खेवविसेसे कओ आहिएत्ति वएजा) इस सूत्रपाठ द्वारा पूछी है-इसके उत्तर में प्रभु गौतमस्वामी से कहते हैं-(जे णं આવેલું છે, તેવું જ આ બધું પ્રકરણ અહીં પણ “તેની બે અનવસ્થિત બાહાએ છે, એક સર્વાત્યંતર બાહા અને બીજી સવ બાહા બાહા' અહીં સુધી ગ્રહણ કરી લેવું २ मा मधु यावत् ५४ १९ समन्नामां आवे छे. 'तीसेणं सव्वन्भंतरिया बाहा' ते म२ स्थितिनी सालयतर माहा छ, a 'मंदरपव्ययंतेणं छ जोयणसहस्साई चउवीसे जोयणसए छच्च दसभाए जोयणस्स परिक्खेवेणंति' म४२५ तना मत परिधिनी અપેક્ષાએ મેરુપર્વતની પાસે મેરુ પર્વતની દિશામાં ૬ હજાર ત્રણસે ૨૪ જન જેટલી તેમજ એક એજનના ૧૦ ભાગમાં ૬ ભાગ પ્રમાણ છે. આટલું પરિધિનું પ્રમાણ આનું की शते थाय छ ? सेन पात गौभस्वामी प्रभु से णं भंते ! परिक्खेवविसेसे कओ आहिएत्ति वएज्जा' मा सूत्र५४ १३ पूछी छ. सेना समां प्रभु ४३ छ-'जेणं मंदरस्स
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર