Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे यति-'णवरं' इत्यादि, ‘णवरं णाणत्तं जं अंधयारहिईए पुच्चवणियं पमाणं तं तावक्खित्तसंठिए णेयव्वं' यदन्धकारस्थितेः पूर्वानुपुर्वीव्याख्यानावसरे वर्णितं प्रमाणम् ६३२४५, इत्येवं रूपम्, तदत्र पश्चानुपूर्वीच्याख्यानावसरे तापक्षेत्रसस्थितेः प्रमाणं ज्ञातव्यम्, 'ज तावखित्तसंठिईए पुव्ववणिय पमाणं तं अंधयारसंठिईए णेयध्वंति' यत् प्रमाणं सर्वाभ्यन्तरमण्डलसञ्चरणकाले तापक्षेत्रसंस्थितेः पूर्ववणितम् ९४८६८६. इत्येवं रूपं तत्रान्धकारस्थितेज्ञातव्यम, यदत्र तापक्षेत्रस्याल्पत्वमन्धकारसंस्थितेश्चाधिक्यं दर्शितं तत्र मन्दलेश्याकत्वं कारणम् । एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरवाहा विष्कम्भे यत् तापक्षेत्रपरिमाणं ९४८६, इत्येवं रूपं तदत्रान्धकारसंस्थिते तिव्यम्, यञ्च तत्र विष्कम्भं अन्धकारसंस्थिते? ६३२४६. इत्येवं रूपं कथितं तदत्र तापक्षेत्रस्य ज्ञातव्यमिति ॥ सू० ७॥
इति नवमं तापक्षेत्रद्वारं समाप्तम् ॥ प्रकरण की अपेक्षा इस प्रकरण में जो विलक्षणता है वह (नवरं णाणत्तं जं अंध. यारढिईए पुव्ववणियं पमाणं तं तावखित्तसंठिइए णेयव्वं) इस प्रकार से हैपूर्वानुपूर्वी के अनुसार जो अन्धकार संस्थिति का प्रमाण ६३२४५ वर्णित किया गया है वह इस पश्चानुपूर्वी के अनुसार व्याख्यान करने पर तापक्षेत्र संस्थिति का प्रमाण जानना चाहिये (जं तावखित्तसंठिईए पुव्ववणियं पमाणं तं अंधयार (संठिईए णेपव्वंति) तथा जो प्रमाण सर्वाभ्यन्तर मंडल में संचरण काल में तापक्षेत्र संस्थिति का पहिले वर्णित हुआ ९४८६८, है वह अन्धकार संस्थितिका जानना चाहिये जो यहां तापक्षेत्र में अल्पता और अन्धकार संस्थिति में आधिक्य प्रकट किया गया है उसमें मन्दलेश्याकत्व कारण है इसी तरह सर्वाभ्यन्तर मण्डल में अभ्यन्तर बाहा के विष्कम्भ में जो तापक्षेत्र का परिमाण ९४८६, ऐसा कहा गया है वह यहां अन्धकार संस्थिति का जानना चाहिये और जो वहां विष्कम्भ में अन्धकार संस्थिति का ६३२४, ऐसा प्रमाण कहा प्रयत्न परे पूर्व प्र४२नी अपेक्षा २॥ ५४२मा २ सिता ते 'णवरणाणत्तं जं अधयारदिईए पुव्ववणियं पमाणं तं तावखित्तसं ठिए णेयव्वं' या प्रमाणे छे. पूर्वाનુપૂર્વી મુજબ જે અંધકાર સંસ્થિતિનું પ્રમાણ ૬૩૨૪૫ વર્ણિત કરવામાં આવેલું છે તે આ પાનyવ મુજબ વ્યાખ્યાન કરવાથી તાપક્ષેત્ર સંસ્થિતિનું પ્રમાણ જાણી લેવું नये. 'जं तावखित्तसं ठिईए पुव्यवग्णियं पमाणं तं अंधयारसठिईए णेयव्वंति' तमा જે પ્રમાણ સર્વાત્યંતર મંડળમાં સંચરણ કાળમાં તાપક્ષેત્ર સંસ્થિતિનું પહેલાં વર્ણિત થયેલ ૮૪૮૬૮ છે. તે અંધકાર સંસ્થિતિનું જાણવું જોઈએ. જે અહીં તાપક્ષેત્રમાં અલ્પતા અને અંધકાર સંસ્થિમાં આધિદ્ય પ્રકટ કરવામાં આવેલું છે તેમાં મંદ વેશ્યાકધુ કારણ છે. આ પ્રમાણે સર્વાત્યંતર મંડળમાં અત્યંતર બાહાના વિપ્નભમાં જે તાપક્ષેત્રનું પરિમાણ ૯૪૮૬ આ પ્રમાણે કહેવામાં આવેલું છે તે અહીં અંધકાર
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા