Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० ७ तापक्षेत्र संस्थितिनिरूपणम्
क्षेपेण चतुर्नवति सहस्राणि षष्ट्यधिकानि अष्टौ शतानि चतुरश्च दशभागान् ९४८६० योजनस्य परिक्षेपेण भवति इत्यर्थः । सम्प्रति - एतादृशपरिक्षेपसंख्याया उपपादकं सूत्रमाह'से णं भंते ! इत्यादि से णं भंते ! परिक्खेव विसेसं' सः - अनन्तरपूर्वोक्तः सर्वबाह्य बाहा परिक्षेपविशेषः खलु भदन्त ! 'कओ आहिए ति वएज्जा' कुतः - कस्मात् कारणविशेषाम् एवं प्रकारेणाख्यातः, इति गौतमो वदेत्, गौतमस्यैतादृशः प्रश्नः इति, भगवानाह - 'गोयमा !" इत्यादि, 'गोयमा' हे गौतम ! 'जे णं जंबुद्दीवस्स परिक्खेवे' योऽयं जम्बूद्वीपस्य खलु परिक्षेपः- परिधिः 'तं परिक्खेवं तिर्हि गुणेता' तं जम्बूद्वीपस्य परिक्षेपं त्रिभिर्गुणपित्वा-त्रिसंख्यया तस्य गुणनं कृत्वा 'दसहिं छेता' दशभिच्छित्वा - दशसंख्यया भागं दत्वा, इदमेव वस्तु पुनरपि पर्यायशब्देनाह - 'दसहि' इत्यादि, 'दसहि भागे हीरमाणे' दशभिर्भागे ह्रियमाणे सति 'एस णं परिक्खेवविसेसे आहिएति वएज्जा' एषोऽनन्तरपूर्वोक्तः परिक्षेपविशेष आख्यातः प्रतिपादितो मया वर्द्धमानस्वामिना तथा अन्यैरपि तीर्थकरैरादिनाथपभृतिभिरिति वदेत् स्वशिष्येभ्यः प्रतिपादयेदिति । अयं भावः - तापक्षेत्रस्य परमविष्कम्भः प्रतिपादनीयः सच जम्बूद्वीपपर्यन्त इति तत्परिधिः स्थाप्यः योजन ३१६२२७ क्रोश ३ धनूंषि १२८ अङ्गुलम् १३-अर्धाङ्गुलम् १ - एतावता योजनमेकं किञ्चिन्न्यूनमिति व्यवहारतः के परिक्षेप वाली है इसका ऐसा प्रमाण कैसे आता है ? 'सेणं भंते ! परिक्खेafaसेसे कओ आहिए तिवएज्जा' यही बात गौतम ने इससूत्र द्वारा पूछी है इस के उत्तर में प्रभु कहते हैं 'गोयमा ! जं णं जंबुद्दीवस्स परिक्खेवं तं परि क्खेवं तिहिं गुणेज्जा' हे गौतम! जम्बूद्वीप का जो परिक्षेप है उसे तीन से गुणित करो और गुणित करके 'दसहिं छेता' आगत राशि के १० छेद करोअर्थात् 'दसहिं भागे हीरमाणे' १० का उस में भाग दो 'एसणं परिक्खेवविसेसे आहिए ति वज्जा' तब यह पूर्वोक्त परिक्षेप का प्रमाण निकलता है ऐसा शिष्य से कहना चाहिये इसका तात्पर्य ऐसा है जबूद्वीप की परिधि का प्रमाण ३१६२२७ योजन ३ कोश १२८ धनुष और १३|| अंगुलका है । इस तरह - कि परिक्खेवेणं' वाणसमुद्रना अंतमां ८४८६० योन नेटला परिक्षेपवाणी छे. यानु प्रभावी ते आवे छे ? 'से णं भंते ! परिक्खेवविसेसे कओ आहिएतिवपज्जा' येन बात गौतमस्वाभीमे आ सूत्र वडे पूछी छे. सेना नवामां अलु उहे छे - 'गोयमा ! जंणं जंबुद्दीवरस परिक्खेवं तं परिक्खेवं तिहिं गुणेज्जा' हे गौतम! शूद्वीपनो ने परिक्षेप छे. तेने वडे गुणित ४, भने गुणितरीने 'दसहिं छेत्ता' भागत राशिना १० छे ।. भेटले 'दसहिं भागे हीरयाणे' १० थी लागार । 'एसणं परिक्लेवविसेसे आहिए तिवएज्जा' त्यारे या पूर्वोक्त परिक्षेय प्रभाणु नीही यावे छे. या प्रमाणे शिष्यने કહેવુ જોઈએ. તાત્કચ આ પ્રમાણે છે કે જખૂદ્વીપની પરિધિનું પ્રમાણ ૩૧૬૨૨૭ ચેાજન ૩ ગાઉ, ૧૨૮ ધનુષ અને ૧૩૫ અંશુલ જેટલું છે. એથી કિચિન્સૂન ચેાજન એક પૂરા
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
९५