Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ६ दिनरात्रिवृद्धिहानिनिरूपणम् । तदा-सर्वबाह्यतृतीयमण्डलसंक्रमणकाले खलु अष्टादशमुहूर्तप्रमाणा तथा द्वाभ्यां पूर्वमण्डल. सम्बन्धिभ्यां प्रस्तुतमण्डलसम्बन्धिभ्यामेवं प्रकारेण चतुभिर्मुहूर्तेकषष्टिभागै रूना-हीना रात्रि भवति, तथा-'दुवालसमुहुत्ते दिवसे भवइ चउहि एगसद्विभागमुहुतेहिं अहिए त्ति' दादशमुहूर्तप्रमाणो दिवसो भवति चतुभिरेकषष्टिभागमुहरधिकः अत्रापि द्वाभ्यां पूर्वमण्डल सत्काभ्यां द्वाभ्यां प्रस्तुतमण्डलसत्काभ्यामित्येवं चतुःसंख्यकैर्मुहत्तैरधिको दिवसो भवतीति । ___सम्प्रति-उक्तातिरिक्तेषु मण्डलेषु अतिदेशमाह-'एवं खलु एएणं' इत्यादि, 'एवं खलु एएणं उवाएप' एवम्-मण्डलत्रयदर्शितरीत्या खलु एतेनानन्तरवर्णितोपायेन प्रतिमण्डलदिवसरजनीसम्बन्धिमुहकषष्टिभागद्वयवृद्धिहानिरूपेण 'पविसमाणे सरिए' प्रविशन् जम्बूद्वीपे मण्डलानि कुर्वन सूर्यः 'तयणंतराओ मंडलाओ तयणंतरं मंडलं' तदनन्तरात् भवइ' रात कितनी बड़ी होती है ? इस प्रश्न के उत्तर में प्रभु कहते है 'गोयमा! तयाणं अट्ठारसमुहुत्ता राई भबइ चउहिं एगसहिभाए एगसद्विभागमुहुत्तेहिं ऊणा' गौतम ! उस समय अठारह मुहूर्त की रात होती है परन्तु यह रात एक मुहूर्त के कृत ६१ भागों में से ४ भाग कम होती है यहां पूर्व मण्डल के दो और प्रस्तुत मण्डल के दो इस तरह से ये ४ भाग लिये गये हैं। अर्थात् पूर्व मण्डल के एक मुहूर्त के ६१ भागों में से २ भाग और प्रस्तुत मण्डल के एक मुहूर्त के ६१ भागों में से २ भाग इस प्रकार से ४ भाग गृहीत हुए हैं ! तथा 'दिवसे दुवाल. मुहुत्ते भवई चउहिं एगसहिभागमुहुत्तेहिं अहिए' १२, मुहूर्त का दिन होता है। अर्थात् भाग जो रात्रि के प्रमाण में कम हुआ है वे यहां बढ जाता है।
अब सूत्रकार उक्त से अतिरिक्त मण्डलों में अतिदेश का कथन करते हुए कहते हैं 'एवं खलु एएणं उवाएणं पविसमाणे सूरिए' इस तरह अनन्तर वर्णित इस उपाय के अनुसार-प्रति मण्डल दिवस और रजनी सम्बन्धि मुहू. तैकषष्टि भागय की वृद्धि और हानि के अनुसार-जम्बूद्वीप में मंडलों को भवइ चाहिं एगसद्विभाए एगसद्विभाग मुहुत्तहि ऊणा' हे गौतम! समये १८ भुताना રાત હોય છે. પરંતુ આ શત એક મુહૂર્તના કૃત ૬૧ ભાગોમાંથી ૪ ભાગ કમ હોય છે. અહીં પૂર્વમંડળના બે અને પ્રસ્તુતમંડળના બે આ પ્રમાણે એ ચાર ભાગે ગૃહીત થાય છે. એટલે કે પૂર્વમંડળના એક મુહૂર્તના ૬૧ ભાગમાંથી ૨ ભાગ અને આ પ્રમાણે ૪ लागो गृहीत थया छे. तया 'दिवसे दुवालसमुहुत्ते भवइ चउहिं एगसद्विभागमुहुत्तेहि ગણિg ૧૨ મુહુર્તનો દિવસ હોય છે. એટલે કે ક ભાગ જે રાત્રિના પ્રમાણમાં કામ થયે છે, તે અહીં વધી જાય છે. હવે સૂત્રકાર ઉપર્યુક્ત સિવાયના બીજા મંડળમાં અતિ हेशनु थन ४२di छ-'एवं खलु एएणं उवारणं पविसमाणे सूरिए' । प्रमाणे અનંતર વર્ણિત આ ઉપાય મુજબ પ્રતિમંડળ દિવસ અને રજની સંબંધી મુહુ તૈક परिमायनी वृद्धि मन न भुल्म न्यूडीपीमा भयाने तो सूर्य 'तयणंतराओ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર