Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-सप्तमवक्षस्कारः सू०७ तापक्षेत्रसंस्थितिनिरूपणम् । वेणं तस्याश्च खलु सर्वाभ्यन्तरा बाहा मन्दरपर्वतान्तेन नवयोजनसहस्राणि चखारिषडशीति थोजनशतानि नवव दशभागान् योजनस्य परिक्षेपण. तत्र तस्या एकैकस्या स्तापक्षेत्रसंस्थिते या सर्वाभ्यन्तरा बाहा सा मन्दरपर्वतपर्यन्ते-मेरुगिरिसमीपे नवयोजनसहस्राणि षड. शीत्यधिकानि चत्वारि योजनशतानि नव च दशभागान योजनस्य परिक्षेपेण भवति, एतादृश परिमाणं परिक्षेपतः सर्वाभ्यन्तरबाहाया भवतीति तत्रोत्पतिं दर्शयितुं प्रश्नयन् प्राह-'एस गं' इत्यादि. 'एस णं भंते' एषः खलु भदन्त ! हे भदन्त ! अनन्तरपूर्वकथितप्रमाणः 'परि. क्खेवविसे से' परिक्षेपविशेषः 'को आहिए ति वएज्जा' कुतः-कस्मात् कारणात् एवं प्रमाण आख्यातः कथितः नाधिको न वा हीनः कथंन कथित इति वदेदिति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जे णं मंदरस्स परिक्खेवे' योऽयं खलु मन्दरस्य मेरुपर्वतस्य परिक्षेपः 'तं परिक्खेवं तिहिं गुणित्ता' तं मन्दरपरिक्षेपं त्रिभिः-संख्यात्रयेण गुणयित्वा-ज्योतिःशास्त्रप्रतिपादितपरिभाषाविशेषेण गुणनं कृत्वा 'दसहि छेत्ता' दशभिच्छित्वा-दशसंख्यया भागं दत्वा एतदेव पर्यायेण पुनरपि कथयति-'दसहि भागे हीरमाणे दशभिर्भागे हियमाणे सति 'एस परिक्खेवविसेसे आहिए त्ति वए जा' एषः परिक्षेपविशेष: स्साइं च तारि छलसीए जोयणसए णव य दसभाए परिवखेवेणं' इनमें जो एक एक तापक्षेत्र संस्थिति की सर्वाभ्यन्तर बाहा है वह मन्दर पर्वत के अन्त में मेरु गिरि के समीप में-९ हजार चार सौ ८६ योजन की परिक्षेपवाली है 'एसणं भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा' हे भदन्त ! परिक्षेप की अपेक्षा सर्वाभ्यन्तर बाहा का यह प्रमाण कैसे कहा गया है यह मुझको कहो इसके उत्तरमें प्रभु श्री कहते हैं परिक्षेपका यह प्रमाण इस प्रकार से कहा गया है सनो-'गोयमा ! जेणं मंदरस्स परिक्खेवे तं तिहिं गुणे ता दसहिं छेता दसहिं भागे हीरमाणे एस परिक्खेवविसेसे आहिएति वएज्जा' हे गौतम! मंदरपर्वत का जो परिक्षेप है उसे तीन से गुणित करो और फिर उस गुणन फल में दशक भाग देदो तब इसके परिक्षेपका प्रमाण निकल आता है ऐसा शिष्यों को सपवयंसेणं णव जोयणसहस्साई च तारि छलसीए जोयणसए णव य दसभाए परिक्खेवेणं' એમાં જે એક એક તાપેક્ષેત્ર સ સ્થિતિની સભ્યતર બાહા છે, તે મંદરપર્વતના અંતમાં भेरनी. पासे ८ २ यारसे। ८११. यौन सी ५२३५वाजी छ. 'एस णं भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा' 3 मत ! परिक्षपनी अपेक्षाये साक्ष्य तर બાહાનું આ પ્રમાણ કેવી રીતે કહેવામાં આવેલું છે? તે મને કહે. એના જવાબમાં પ્રભુ हे छे-परिक्षपनु ा प्रमाण २मा प्रमाणे वामां आवे छे. सलो -'गोयमा ! जेणं मंदरस्स परिक्खेवे तं परिक्खेवं तिहि गुणे ता दसहि छे ता दसहि भागे हीरमाणे एस परिस्खेवविसेसे आहिएति वएज्जा' हे गौतम ! भ२५ तन। २ ५२२५ छ, तन थी ગુણિત કરો અને પછી તે ગુણનફળમાં દશને ભાગાકાર કરે તેથી આના પરિક્ષેપનું
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા