Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे बहिर्विपुला, तत्रान्त मरुदिशि वृत्ता अर्द्धवलयाकारा सर्वतो वृत्तमेरुगतान् त्रीन् द्वौवा दा. भागान अभिव्याप्त स्थितत्वात् बहिर्लवण समुद्रदिशि विपुला उत्कर्षभावेन विस्तारमुपगता प्राप्ता, एतदेव संस्थानकथनेन स्पष्टयति 'अंतो अंकमुहसंठिया' अन्तरङ्कमुखसंस्थिता, तत्र अन्त मेरुदिशि अङ्कः पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धस्तस्य मुखम्-अग्रभागोऽर्द्धवलयाकार स्तदेव संस्थितं संस्थानं यस्याः सा अन्तरमुखसंस्थिता तथा-'वाहिं सगडद्धीमुहसंठिया बाहिं शकटोद्धीमुखसंस्थिता, तत्र बहिलेवणसमुद्रदिशि शकटोद्धिः शकटस्य उद्धि:धरीति प्रसिद्धा तस्या मुखं यतः प्रभृति निःश्रेणिकाया: फलकानि वद्यन्ते तचातिविस्तृतं भवति तत्संस्थाना अन्तर्बहिभागौ आश्रित्य यथाक्रमं संकुचिता विस्तृता चेतिभावः । ___ अथास्या स्तापक्षेत्र संस्थिते रायामादिकमाह-'उभो' इत्यादि, 'उभो पासेणं' उभयपार्थेन 'तीसे दो बाहाओ अवट्ठियाओ हवंति' तस्याः तापक्षेत्रसंस्थिते द्वे बाहे अवस्थिते भवतः, तत्रोभयपाश्च मन्दरपर्वतस्य उभयोः पार्श्वयोः तस्या स्तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विरुपतो व्यवस्थितायाः प्रत्येकमेकैकभावेन द्वे बाहे द्वे द्वे पावें अवस्थिते अवृद्धिहानि में यह विस्तारवाली बन गई है। मेरु की दिशा में यह अवलय के आकार की इसलिये कही गई है कि मेरु सर्व ओर से गोल है उसके तीन, दो अथवा दश भागों को व्याप्त करके यह स्थित है इसलिये यह जैसा पद्मासन से उपविष्ट हए मनुष्य का उत्सङ्ग, रूप आसनबन्ध का मुख अग्र भाग अर्द्धवलयाकार हो जाता है उसी तरह का इसका संस्थान कहा गया है और बाहिर में इसका संस्थान गाडी के धुरा के मुख जैसा होता कहा गया है क्यों कि धुरा का मुख विस्तृत होता है __ अब सूत्रकार तापक्षेत्र की संस्थिति के आयाम आदि का कथन करते हैं-'उभयो पासेणं तीसे दो बाहाओ अवडियाओ हति' उभय पाइर्व की अपेक्षा मन्दर पर्वत की दायें बाये भाग की तरफ की उस तापक्षेत्र संस्थिति की दो दो बाहा सूर्य के दो होने के कारण अवस्थित कही गई है वृद्धि हानि स्वઆ વિસ્તાયુક્ત થઈ ગઈ છે. મેરુની દિશામાં આ અર્ધવલયના આકારની એટલા માટે કહેવામાં આવી છે કે મેરુ બધી દિશાઓમાં ગળાકારવાળે છે. તેના ત્રણ, બે અથવા દશ ભાગોને વ્યાપ્ત કરીને આ સ્થિત છે. એથી આ જે પ્રમાણે પદ્માસનમાં આસીન માણસને ઉત્સગરૂપ આસન બંધને મુખગ્રભાગ અર્ધ વલયાકાર થઈ જાય છે, તે પ્રમાણે જ આનું સંસ્થાન કહેવામાં આવેલ છે અને બહારમાં આનું સંસ્થાન ગાડીના ધુરાનું મુખ જે પ્રમાણે છે તે પ્રમાણે કહેવામાં આવેલું છે. કેમકે ધુરમુખ વિસ્તૃત હોય છે. अवे सूत्रधार तापनी स्थितिना मायाम वगैरेना भाट थन रे छ. 'उभयो पासेणं तीसे दो बाहाओ अवद्वियाओ हवंति' भयावनी मपेक्षाये मर५तनी भए मने ડાબા ભાગ તરફની તે તાપક્ષેત્રની સંસ્થિતિની બે–એ બાહાએ (સૂર્યો છે છે માટે) અવસ્થિત કહેવામાં આવી છે. અર્થાત વૃદ્ધિ-હાનિ સ્વભાવથી વિહીન કહેવામાં આવી છે.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર