Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० ६ दिनरात्रिवृद्धिहानिनिरूपणम्
सइ चैब निद्दिट्ठो रुद्दमुहुतो कमेण सव्वैसि ।
सिंदाणि पि अविसयपमाणो रवी जेर्सि' || ३ || इति ॥ यथा यथा समये समये पुरतः सञ्चरति भास्करो गगने । तथा तथेोऽपि नियमात् जायते रजनीति भावार्थः ॥ १ ॥ एवं च सति नराणामुदयास्तमयनेऽनियते भवतः ।
सति देशकालभेदे कस्यापि कस्यापि किञ्चिद्व्यवहार्यते नियमात् ||२|| सकृदेव च निर्दिष्टो रुद्रमुहूर्त्तः क्रमेण सर्वेषाम् ।
केषाञ्चिदिदानीमपि च विषयप्रमाणो रविर्येषां भवति || ३ || इतिच्छाया || यतु सूर्यप्रज्ञप्तिटीकायां सूर्यमण्डल संस्थित्यधिकारे समचतुरस्रसंस्थितिवर्णने कथितं यत् युगाद एक सूर्यः दक्षिणपूर्वस्यां दिशि एकश्चन्द्रो दक्षिणापरस्यां दिशि द्वितीयः सूर्यः पश्चिमोत्तरस्यां दिशि, द्वितीयश्चन्द्र इत्यादि तत्सर्वं मूलोदयापेक्षया भवतीति ज्ञातव्यमिति ।
3
भावत्थो ॥१॥
जह जह समये समये पुरओ संचरइ भक्खरो गयणे । तह तह इओ वि नियमा जायइ रयणी एवंच सइ नराणं उदयत्थमयणाई होतऽनियमाई | सइ देसकालभेए कस्सर किंचीय दिस्सए नियमा ॥२॥ -सइ चेव निद्दिट्ठो रुद्दमुहु तो कमेण सव्वेसिं ।
केसिं चीदाणिपि अविसयपमाणो रवी जेसिं
७१
॥३॥
जो सूर्यप्रज्ञप्ति की टीका में सूर्यमण्डलसंस्थिति अधिकार में समचतुरस्र से स्थिति के वर्णन प्रसङ्ग में कहा गया है कि युग की आदि में एक सूर्य दक्षिणपूर्वदिशा में एक चन्द्र दक्षिण अपरदिशा में, द्वितीय सूर्य पश्चिम उत्तर दिशा में और द्वितीय चन्द्र- पश्चिम पूर्व दिशा में रहता है सो यह सब कथन मूलोदय की अपेक्षा से कहा गया है ऐसा जानना चाहिये यह अष्टादश मुहूर्त प्रमाण
जह जह समये पुरओ संचरइ भक्खरो गयणे ।
तह तह इओ वि नियमा जायइ रयणी इ भावत्थो ॥१॥ एवं च सइ नराणं उदयत्थमयणाई होंत नियमाई | सइ देसकालभए कसइ किंचीय दिस्सए नियमा ||२|| सइ चेव निछिट्टो रुद्दमुहुतो कमेण सव्वेसिं । केचिदाणिवि अविसयपमाणो रवी जेसिं
113 11
જે સૂર્ય પ્રજ્ઞપ્તિની ટીકામાં સૂ^મડળ સ ંસ્થિતિ અધિકારમાં સમચતુરસી સ્થિતિના વન પ્રસ ́ગમાં કહેવામાં આવેલ છે કે યુગના પ્રારંભમાં એક સૂર્ય દક્ષિણપૂર્વાદિશામાં એક ચન્દ્ર દક્ષિણ અપરદિશામાં દ્વિતીય સૂય પશ્ચિમ ઉત્તરદિશામાં અને દ્વિતીય ચન્દ્ર પશ્ચિમ પૂર્વાદિશામાં રહે છે, તે આ બધું કથન લેાયની અપેક્ષાએ કહેવામાં આવેલુ'
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર