Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कारः सू० ६ दिनरात्रिवृद्धिहानिनिरूपणम्
७५
रात्रे ' अमंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ' अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति 'तया णं के महालए दिवसे के महालिया राई भवइ' तदा यदा सर्वाभ्यन्तरतृतीय मण्डला पेक्षया चारं गतिं चरति - करोति तस्मिन् काले खलु किं महालय :- कियत्प्रमाणको दिवसो भवति, तथा - किं महालया कीदृशप्रमाणवती रात्रि भवतीति प्रश्नः, 'भगवानाह - गोमा' इत्यादि, 'गोयमा' हे गौतम ! 'तयाणं' यस्मिन् काले सर्वाभ्यन्तरतृतीयमण्डला . पेक्षा सूर्यश्वारं चरति तस्मिन् काले खलु 'अट्ठार समुहुत्ते दिवसे भवइ चउहिं एकसहभागमुहतेहि ऊणे' अष्टादशमुहूर्त :- अष्टादश मुहुर्त्तप्रमाणको दिवसो भवति चतुर्मिरेकषष्टि
भागमुहू
हूर्तेरूनः तत्र द्वाभ्यां सूर्यमण्डलसम्बन्धिभ्यां द्वाभ्यां च प्रस्तुतमण्डल सम्बन्धिभ्या मित्येवं प्रकार तुहितैरेकषष्टिभागैरूनो न्यूनो दिवसो भवतीत्यर्थः तथा-'दुबालसमुहुता राई भवइ चहिं एगसहितेहिं अहियति' द्वादशमुहूर्त्त प्रमाणा चतुर्भिर्मुहूतैरेकषष्टिमागैरधिका रात्रिर्भवति इति ॥
उक्तमण्डलत्रयातिरिक्त चतुर्थादिमण्डलेषु अतिदेशेन दिवसरात्रवृद्धिहानी कथयितुमाह - ' एवं खलु एएणं' इत्यादि, 'एवं खलु एए णं उवाएणं' एवं मण्डलत्रयदर्शितरीत्या 'के महालय दिवसे के महालया राई भवइ' उस समय कितना बडा दिन होता है और कितनी बडी रात होती है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! तथा अट्ठारसमुह दिवसे भवइ चउहिं एगसट्टिभागमुहुत्तेहिं ऊणे दुबालसमुहुता राई भवइ, चउहिं एगसट्ठिमुहुतेहिं अहियत्ति' हे गौतम! जिस काल
सर्वाभ्यन्तर तृतीय मण्डल की अपेक्षा सूर्य गति करता है उस काल में अठा रह मुहूर्त का दिन होता है परन्तु एक मुहुर्त के कृत ६१ भागों में से ४ भाग कम होता है दो भाग सूर्यमण्डल सम्बन्धी और दो भाग प्रस्तुत मण्डल सम्बन्धी यहां लिये गये हैं । तथा भागों से अधिक १२ मुहूर्त की रात्रि होती है । अब सूत्रकार उक्त मण्डलत्रय से अतिरिक्त चतुर्थ आदि मण्डलों में अतिदेश वाक्य द्वारा दिवस और रात्रि की हानि एवं वृद्धि का कथन करने के
६ १
राई भव' ते ते टला बांगो दिवस होय छे भने डेंटली सांगी रात होय छे ? भेना नवाश्रभां अलु उहे छे–'गोयमा ! तया अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगसट्टिभाग मुहु ते हिं ऊणे दुवालसमुहुत्ता राई भवई, चउहिं एगसट्टिमुहुत्तेहि अहियत्ति' हे गौतम! કાળમાં સર્વાભ્ય ંતર તૃતીયમ'ડની અપેક્ષાએ સૂર્ય ગતિ કરે છે, તે કાળમાં ૧૮ મુહૂત'ના દિવસ હાય છે પરંતુ એક મુહૂર્તના કૃત ૬૧ ભાગામાંથી ૪ ભાગ કમ હાય છે, એ ભાગે સૂર્ય મંડળ સંબધી અને એ ભાગ પ્રસ્તુતમ’ડળ સ’ખંધી અહી' ગૃહીત થયા છે. તથા ૬ ભાગા કરતાં અધિક ૧૨ મુહૂર્તની રાત્રિ હાય છે.
હવે સૂત્રકાર ઉક્તમંડળત્રય સિવાય ચતુર્થાં વગેરે મંડળામાં અતિંદેશ વાક્ય દ્વારા हिवस भने रात्रिती हानि तेभन वृद्धिनु उथन ४२वा भाटे 'एवं खलु एएणं उदाए' २
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર