Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे द्वितीये षण्मासे अयमानः द्वितीयं षण्मासं गच्छन् 'पढमंसि अहोरत्तंसि' प्रथमे अहोरात्रे उत्तरायणस्पतिशेषः 'बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ' बाह्यानन्तरं द्वितीयं मण्डल. मुपसंक्रम्य चारं गतिं चरति करोति अधात्र गत्यादि ज्ञानार्थ प्रश्नवन्नाह-जयाण मित्णादि 'जयाणं भंते सूरिए' यदा खलु यस्मिन्काले भदन्त सूर्यः 'बाहिराणंतरं मंडलं उवसंकमित्ता' बाह्यानन्तरं सर्ववाह्य मंडलापेक्षया द्वितीयं मण्डलमुपसंक्रम्य संप्राप्य 'चारं चरई' चारं गतिं चरति करोति 'तयाणं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ' तदा तस्मिन् द्वितीयमण्डलसंक्रमणकाले खलु एकैकेन मुहूर्तेन कियत् कियत्प्रमाण के क्षेत्रं गच्छतीति प्रश्नः, भगवानाह-गोयमे' त्यादि ‘गोयमा' हे गौतम ! 'पंच पंचजोयणसहरसाई' पंच पंच योजनसहस्राणि 'तिणि य चउरुत्तरे जोयणसए' त्रीणि च चतुरुत्तराणि योजनशतानि चतुरशिकानि त्रीणि योजनशतानीत्यर्थः 'सत्तावणं च सद्विभाए जोयणस्स' सप्तपश्चाशच पष्ठिभागान् योजनस्य 'एगमेगेणं मुहुत्तेणं गच्छइ' एकैकेन मुहूर्तेन गच्छतीति ५३०४३४ तद्यथा का पर्यवसान है । 'से सूरिए' छम्मासस्स सर्वबाह्य मंडल गति के अनन्तर सूर्य 'दोच्चे छम्मासे अयमाणे' दूसरे छह मासमें गमन करता हुवा 'पढमंसि अहो. रत्तसि' उत्तरायण के प्रथमअहोरात्र में 'बाहिराणंतरं मंडलं उवसंकमित्ता चार चरइ' बाह्यानन्तर दूसरे मंडल में प्राप्त होकर गति करता है।
अब गत्यादि के ज्ञान के लिए प्रश्न करते हुए कहते हैं
'जयाणं भंते ! सूरिए' हे भदन्त जिस समय सूर्य 'बाहिराणंतरं मंडलं उवसंकमित्ता' सर्व बाह्यमंडल की अपेक्षासे दूसरे मंडल को प्राप्त करके 'यारं चरई' गति करता है 'तयाणं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छई' तब दूसरे मंडल के संक्रमण काल में एक एक मुहूर्त में कितने प्रमाण वाले क्षेत्र में जाता है ? इस प्रश्न के उत्तर में भगवान् कहते हैं-'गोयमा!' हे गौतम ! 'पंच पंच जोयण सहस्साई' पांच हजार योजन 'तिनिय चउरुत्तरे जोयणसए' तीनसो चार योजन 'सत्तावणं च सद्विभाए जोयणस्स' एक योजन का साठिया सतावनवां भाग 'एगमेगेणं मुहुत्तेणं गच्छइ' एक मुहूर्त में जाता हैं ५३०४.. मन्त३५ छ ‘से सूरिए' सपा तिनी पछी सूर्य 'दोच्चे छम्मासे अयमाणे' olan ७ भास गमन ४२त 'पढमंसि अहोरत्तंसि' उत्तरायना पडसा मात्रमा 'बाहिराणंतरं मंडलं उवसंकमित्ता चार चरई' पायानन्तर मी ममा प्राप्त ५४२ मत ४२ छे.
वे माहिना ज्ञान माटे प्रश्न ४२di -'जयाणं भंते ! सूरिए' है सावन् ! न्यारे सूर्य 'बाहिराणंतर मंडलं उवसंकमित्ता' स मा भजनी अपेक्षाथी भी भ3. जन प्राप्त ४शन 'चार चरइ' गति ४२ छ. 'तयाणं एगमेगेणं महत्तेणं केवइयं खेत्तं गच्छई' બીજા મંડળના સંક્રમણ કાળમાં એક એક મુહર્તામાં કેટલા પ્રમાણવાળા ક્ષેત્રમાં જાય છે? मा प्रश्नना उत्तरमा प्रभुश्री ३ छ-'गोयमा ! 3 गौतम ! 'पंच पंच जोयणसहस्साई' पांय
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર