Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६
जम्बूद्वीपप्रज्ञप्तिसूत्रे
'तयाणं इहगयहस मणुसस्स' तदा इह गतायां भरतक्षेत्र सम्बन्धिनां मनुष्याणाम्, 'एगती साए जोणसहस्सेहि' एकत्रिंशता योजनसहस्रैः 'अटूहिय एगती सेहिं जोयणसहा सेहिं' अष्टमि - कत्रिशता योजनशतै; एकत्रिंशदधिकाष्ठयोजनशतैरित्यर्थः 'तीसाए य सट्टिभाएहिं जोयrea' त्रिशताचैकषष्ठिभागै र्योजनस्य 'सूरिए चक्खुफासं हव्वमागच्छ' सूर्यः चक्षुः स्पर्श टिपा हवं शीघ्रमागच्छति तद्यया एतस्मिन् मण्डले सूर्ये चारं चरति सति दिन द्वादशमुहूर्त्त प्रमाणकम् भवति दिनस्य चार्धभागेन यावत्प्रमाणकं क्षेत्रं व्याप्यते तावतिस्थिते उदयमानः सूर्यः समुपलभ्यते द्वादशमुहूर्त्तानां चार्द्धे षट्मुहूर्त्ताः ततो यदस्मिन् मण्डले मुहूर्त्त - गतिप्रमाणं पंचयोजन सहस्राणि त्रीणिशतानि पंचोत्तराणि पंचदश च षष्टिभागा योजनस्य ५३०५ तत् षडभिर्गुण्यते दिवसार्द्धगुणिताया एव मुहूर्त्तगते द्रष्टिपथप्राप्तताकरणत्वात् ततो
मेवात्र मण्डले दृष्टिपथप्राप्तता परिमाणं भवतीति । यद्यपि उपान्त्यमंडलदृष्टिपथदेने पर इसमंडल में यथोक्त मुहूर्त-परिमाण लब्ध हो जाता है, 'तयाणं इहगयस्स मणुसस्स' तब इस भरतक्षेत्र गत मनुष्यों के 'एगतीसाए जोयणसहस्सेहिं' इकतीस हजार योजन 'अट्ठहिप एगतीसेहिं जोयणसएहिं' आठसो इकतीस योजन 'तीसाए य सहिभाएहिं जोवणस्स' एक योजन के साठिया तीस भागसे 'सूरिए ' सूर्य 'चक्खुप्फासं हव्वमागच्छछ ' शीघ्रही दृष्टिगोचर होता है । वह इस प्रकार से है इस मंडल में सूर्य गतिकरता है तब बारह मुहूर्त का दिवस होता है । दिनके आधे भाग से जितने प्रमाण के क्षेत्र में व्याप्त होता है, उतनी स्थिति से उदयमानसूर्य मिलता है। बारह मुहूर्त का आधा छ मुहूर्त होता है । तब जो इस मंडल में मुहूर्त गति का प्रमाण पांच हजार तीनसो पांच तथा एक योजन के साठिया पंद्रहवां भाग ५३०५ ॥ होता है । उसको छ से गुणा करना दिवस के आधे का गुणा करने से ही मुहूर्त गति का ट्रष्टिपथप्राप्तता
પહેલાં કહેલ યુક્તિ પ્રમાણે સાઇઠની સંખ્યાથી ભાગવાથી આ મંડળમાં યથાક્ત મુહૂત परिमाणु प्राप्त यह लय छे. 'तयाणंतर' इहगयस्स मणुसस्स' त्यारे आ भरतक्षेत्रमां रहेला मनुष्याने 'एगतीसाए जोयणसहस्से हिं' शेत्रीस इन्नर योग्न 'अहिय एगती से हिं जायणसहि' मासोत्रीस योजन 'तीसाए य सहिभाएहिं जोयणस्स' ये योजन साहिया श्रीस लागथी 'सूरिए' सूर्य' 'चक्खुफारसं हव्वमागच्छइ' तुरत ४ दृष्टिगोयर थाय छे. ते આ પ્રમાણે થાય છે. આ મંડળમાં સૂર્ય ગતિ કરે છે, ત્યારે દિવસનું પ્રમાણ ખાર મુહૂર્તનુ હાય છે. દિવસના અર્ધા ભાગથી જેટલા પ્રમાણુ ક્ષેત્રમાં વ્યાપ્ત થાય છે, એટલી સ્થિતિથી ઉદયમાન સૂ મળે છે. ખાર મુહૂર્તીના અરધા છે મુહૂત થાય છે. ત્યારે જે
આ મંડળમાં મુહૂત ગતિનું પ્રમાણ પાંચ હજાર ત્રણસે પાંચ તથા એક ચેાજનના સાઠિયા પંદર ભાગ ૫૩૦૫૪ થાય છે. તેને છથી ગુણવા દિવસના અર્ધાના ગુણાકાર કરવાથી જ મુહૂર્ત’ગતિનું દૂષ્ટિપથ પ્રાપ્તતાકરણ થઈ જાય છે. આ રીતે આ મંડળમાં દૃષ્ટિપથ
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર