Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका - सप्तमवक्षस्कार: सू० ५ मुहूर्त गति निरूपणम्
इति योजनराशि षष्ठिसंख्यया गुणयित्वा जातं ३१५१०७ । अयमेव राशिः करण विभावनायां परिधिराशिरिति कृत्वा दर्शितः लाघवात् भाज्यराशिलब्धस्य भाजक राशिना गुणने कृते मूलशेरेव लाभादिति अयमेव राशिः पंचभिः शतैरष्टचत्वारिंशदधिकैर्यदा गुण्यते तदा जाताः सप्तदशकोटयः षडविंशतिर्लक्षा अष्टसप्ततिः सहस्राणि षट्त्रिंशदधिकानि षट्शतानि १७२६७८६३६ । अयं च राशि भागभागात्मकतया न योजनानि प्रयच्छति इत्येकषष्ठेः षष्ठया गुणिताया यावान् राशि भवति तेन भागो ह्रियते इयंच गणितप्रक्रिया लाघवार्थिकाः अन्यथा अस्य राशेरेकषष्ठया भागे हृते षष्ठिभागा लभ्यन्ते तेषां च षष्ठिसंख्यया भागे हृते योजनानि भवतीति गौरवं स्यात् एक षष्ठयां च षष्ठिसंख्यया गुणितायां पत्रिंशत् शतानि षष्ठयधिकानि ३६६०, ते भगे हृते आगतं सप्तचत्वारिंशत् सहस्राणि शतमेक मेकोना शीत्यधिकं योजनानाम् ४७१६९ । शेषं ३४९६ छेदराशेः षठयाऽपवर्तना क्रियते जाता एकषष्ठिः ६१ तथा शेषराशे र्भागो हियते लब्धा सप्तपंचाशत् षष्ठिभागाः एकोनविंशतिवैकस्य षष्टिभागस्य सत्का एक षष्ठभागा हुँ ।
५७
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
४९
जो लब्ध है भाजकराशि का गुणा करने पर मूलराशि ही लभ्य होती है । इसराशि को एकसे अड़तालीस की संख्या से जब गुणित की जाती है, तब सत्रह कोटि छवीस लाख इठयो तर हजार छसो छत्तीस १७२६७८ ६३६ । यह राशि भाग भागात्मक होने से योजन नहीं कहते हैं । इसप्रकार इकसठसो साठसे गुणा करने पर जितनी राशी होती है, उससे भाग किया जाता है, यह गणित प्रक्रिया संक्षेपार्थि का है, अन्यथा इस राशि को इकसठसे भाग करने पर साठ लभ्य होता है, उसका साठकी संख्यासे भाग करने पर योजन की संख्या आती है यह गौरव जैसा होता है इकसठ को साठ की संख्यासे गुणा करने पर छत्रीससो साठ ३६६० से भाग देने पर सेंतालीस हजार एकसो उन्नासी ४७१७९ आता है । शेष ३४९६ की छेदराशि को साठसे अपवर्तना करने पर ६१ ગુણવાથી ૩૧૫૧૦૭ થાય છે. આજ રાશી કરણવિભાવનામાં પરિધિ રાશી કહીને બતાવેલ છે. સ ક્ષેપ કરવા માટે ભાજ્યરાશિનુ' જે લબ્ધ છે તેને ભાજક રાશી સાથે ગુણાકાર કરવાથી મૂળ રાશી જ લબ્ધ થઈ જાય છે. આ રાશિને એકસેસ અડતાલીસની સંખ્યાથી જ્યારે ગુણવામાં આવે છે ત્યારે સત્તરકરાડ છવ્વીસલાખ અયેતેર હજાર છસે છત્રીસ ૧૭૨૬૭૮૬૩૬ આ સંખ્યાભાગ ભાગાત્મક હાવાથી ચેાજન કહેલ નથી. આ રીતે એકસઠને સાઠથી ગુગુવાથી જેટલી રાશિ થાય તેનાથી ભાગ કરવામાં આવે છે. આ ગણિત પ્રક્રિયા સક્ષેપા બતાવેલ છે. નહિંતર આ રાશિને એકસડથી ભાગવાથી સાઠ ભાગ લખ્ત થાય છે, તેનેા સાઇડની સંખ્યાથી ભાગ કરવાથી ચેાજનની સખ્યા આવે છે, તે ગૌરવ જેવું થઇ જાય છે. એકસને સાઠની સંખ્યાથી ગુણવાથી છત્રીસઞાસાઇઠ ૩૬૬૦ થાય છે તેનાથી ભાગવાથી સુડતાલીસહજાર એકસે એગણ્યાસી ૪૭૧૭૯ આવે છે. શેષ ૩૪૯૬થી છેદ
ज० ७